Śrīmad-Bhāgavatam
Canto 2 - La Manifestación Cósmica

<< 4 - El proceso de la creación >>
    Indice        Transliteración        Devanagari        Descripción    
241sūta uvāca vaiyāsaker iti vacas tattva-niścayam ātmanaḥ upadhārya matiṁ kṛṣṇe auttareyaḥ satīṁ vyadhāt
242ātma-jāyā-sutāgāra- paśu-draviṇa-bandhuṣu rājye cāvikale nityaṁ virūḍhāṁ mamatāṁ jahau
243-4papraccha cemam evārthaṁ yan māṁ pṛcchatha sattamāḥ kṛṣṇānubhāva-śravaṇe śraddadhāno mahā-manāḥ saṁsthāṁ vijñāya sannyasya karma trai-vargikaṁ ca yat vāsudeve bhagavati ātma-bhāvaṁ dṛḍhaṁ gataḥ
245rājovāca samīcīnaṁ vaco brahman sarva-jñasya tavānagha tamo viśīryate mahyaṁ hareḥ kathayataḥ kathām
246bhūya eva vivitsāmi bhagavān ātma-māyayā yathedaṁ sṛjate viśvaṁ durvibhāvyam adhīśvaraiḥ
247yathā gopāyati vibhur yathā saṁyacchate punaḥ yāṁ yāṁ śaktim upāśritya puru-śaktiḥ paraḥ pumān ātmānaṁ krīḍayan krīḍan karoti vikaroti ca
248nūnaṁ bhagavato brahman harer adbhuta-karmaṇaḥ durvibhāvyam ivābhāti kavibhiś cāpi ceṣṭitam
249yathā guṇāṁs tu prakṛter yugapat kramaśo ’pi vā bibharti bhūriśas tv ekaḥ kurvan karmāṇi janmabhiḥ
2410vicikitsitam etan me bravītu bhagavān yathā śābde brahmaṇi niṣṇātaḥ parasmiṁś ca bhavān khalu
2411sūta uvāca ity upāmantrito rājñā guṇānukathane hareḥ hṛṣīkeśam anusmṛtya prativaktuṁ pracakrame
2412śrī-śuka uvāca namaḥ parasmai puruṣāya bhūyase sad-udbhava-sthāna-nirodha-līlayā gṛhīta-śakti-tritayāya dehinām antarbhavāyānupalakṣya-vartmane
2413bhūyo namaḥ sad-vṛjina-cchide ’satām asambhavāyākhila-sattva-mūrtaye puṁsāṁ punaḥ pāramahaṁsya āśrame vyavasthitānām anumṛgya-dāśuṣe
2414namo namas te ’stv ṛṣabhāya sātvatāṁ vidūra-kāṣṭhāya muhuḥ kuyoginām nirasta-sāmyātiśayena rādhasā sva-dhāmani brahmaṇi raṁsyate namaḥ
2415yat-kīrtanaṁ yat-smaraṇaṁ yad-īkṣaṇaṁ yad-vandanaṁ yac-chravaṇaṁ yad-arhaṇam lokasya sadyo vidhunoti kalmaṣaṁ tasmai subhadra-śravase namo namaḥ
2416vicakṣaṇā yac-caraṇopasādanāt saṅgaṁ vyudasyobhayato ’ntar-ātmanaḥ vindanti hi brahma-gatiṁ gata-klamās tasmai subhadra-śravase namo namaḥ
2417tapasvino dāna-parā yaśasvino manasvino mantra-vidaḥ sumaṅgalāḥ kṣemaṁ na vindanti vinā yad-arpaṇaṁ tasmai subhadra-śravase namo namaḥ
2418kirāta-hūṇāndhra-pulinda-pulkaśā ābhīra-śumbhā yavanāḥ khasādayaḥ ye ’nye ca pāpā yad-apāśrayāśrayāḥ śudhyanti tasmai prabhaviṣṇave namaḥ
2419sa eṣa ātmātmavatām adhīśvaras trayīmayo dharmamayas tapomayaḥ gata-vyalīkair aja-śaṅkarādibhir vitarkya-liṅgo bhagavān prasīdatām
2420śriyaḥ patir yajña-patiḥ prajā-patir dhiyāṁ patir loka-patir dharā-patiḥ patir gatiś cāndhaka-vṛṣṇi-sātvatāṁ prasīdatāṁ me bhagavān satāṁ patiḥ
2421yad-aṅghry-abhidhyāna-samādhi-dhautayā dhiyānupaśyanti hi tattvam ātmanaḥ vadanti caitat kavayo yathā-rucaṁ sa me mukundo bhagavān prasīdatām
2422pracoditā yena purā sarasvatī vitanvatājasya satīṁ smṛtiṁ hṛdi sva-lakṣaṇā prādurabhūt kilāsyataḥ sa me ṛṣīṇām ṛṣabhaḥ prasīdatām
2423bhūtair mahadbhir ya imāḥ puro vibhur nirmāya śete yad amūṣu pūruṣaḥ bhuṅkte guṇān ṣoḍaśa ṣoḍaśātmakaḥ so ’laṅkṛṣīṣṭa bhagavān vacāṁsi me
2424namas tasmai bhagavate vāsudevāya vedhase papur jñānam ayaṁ saumyā yan-mukhāmburuhāsavam
2425etad evātma-bhū rājan nāradāya vipṛcchate veda-garbho ’bhyadhāt sākṣād yad āha harir ātmanaḥ
Dona al Bhaktivedanta Library