Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 2 - La Manifestación Cósmica
<<
4 - El proceso de la creación
>>
Indice
Transliteración
Devanagari
Descripción
2.4.1
सूत उवाच
वैयासकेरिति वचस्तत्त्वनिश्चयमात्मनः
उपधार्य मतिं कृष्णे औत्तरेयः सतीं व्यधात्
2.4.2
आत्मजायासुतागार पशुद्रविणबन्धुषु
राज्ये चाविकले नित्यं विरूढां ममतां जहौ
2.4.3-4
पप्रच्छ चेममेवार्थं यन्मां पृच्छथ सत्तमाः
कृष्णानुभावश्रवणे श्रद्दधानो महामनाः
संस्थां विज्ञाय सन्न्यस्य कर्म त्रैवर्गिकं च यत्
वासुदेवे भगवति आत्मभावं दृढं गतः
2.4.5
राजोवाच
समीचीनं वचो ब्रह्मन्सर्वज्ञस्य तवानघ
तमो विशीर्यते मह्यं हरेः कथयतः कथाम्
2.4.6
भूय एव विवित्सामि भगवानात्ममायया
यथेदं सृजते विश्वं दुर्विभाव्यमधीश्वरैः
2.4.7
यथा गोपायति विभुर्यथा संयच्छते पुनः
यां यां शक्तिमुपाश्रित्य पुरुशक्तिः परः पुमान्
आत्मानं क्रीडयन्क्रीडन्करोति विकरोति च
2.4.8
नूनं भगवतो ब्रह्मन्हरेरद्भुतकर्मणः
दुर्विभाव्यमिवाभाति कविभिश्चापि चेष्टितम्
2.4.9
यथा गुणांस्तु प्रकृतेर्युगपत्क्रमशोऽपि वा
बिभर्ति भूरिशस्त्वेकः कुर्वन्कर्माणि जन्मभिः
2.4.10
विचिकित्सितमेतन्मे ब्रवीतु भगवान्यथा
शाब्दे ब्रह्मणि निष्णातः परस्मिंश्च भवान्खलु
2.4.11
सूत उवाच
इत्युपामन्त्रितो राज्ञा गुणानुकथने हरेः
हृषीकेशमनुस्मृत्य प्रतिवक्तुं प्रचक्रमे
2.4.12
श्रीशुक उवाच
नमः परस्मै पुरुषाय भूयसे सदुद्भवस्थाननिरोधलीलया
गृहीतशक्तित्रितयाय देहिनामन्तर्भवायानुपलक्ष्यवर्त्मने
2.4.13
भूयो नमः सद्वृजिनच्छिदेऽसतामसम्भवायाखिलसत्त्वमूर्तये
पुंसां पुनः पारमहंस्य आश्रमे व्यवस्थितानामनुमृग्यदाशुषे
2.4.14
नमो नमस्तेऽस्त्वृषभाय सात्वतां विदूरकाष्ठाय मुहुः कुयोगिनाम्
निरस्तसाम्यातिशयेन राधसा स्वधामनि ब्रह्मणि रंस्यते नमः
2.4.15
यत्कीर्तनं यत्स्मरणं यदीक्षणं यद्वन्दनं यच्छ्रवणं यदर्हणम्
लोकस्य सद्यो विधुनोति कल्मषं तस्मै सुभद्रश्रवसे नमो नमः
2.4.16
विचक्षणा यच्चरणोपसादनात्सङ्गं व्युदस्योभयतोऽन्तरात्मनः
विन्दन्ति हि ब्रह्मगतिं गतक्लमास्तस्मै सुभद्रश्रवसे नमो नमः
2.4.17
तपस्विनो दानपरा यशस्विनो मनस्विनो मन्त्रविदः सुमङ्गलाः
क्षेमं न विन्दन्ति विना यदर्पणं तस्मै सुभद्रश्रवसे नमो नमः
2.4.18
किरातहूणान्ध्रपुलिन्दपुल्कशा आभीरशुम्भा यवनाः खसादयः
येऽन्ये च पापा यदपाश्रयाश्रयाः शुध्यन्ति तस्मै प्रभविष्णवे नमः
2.4.19
स एष आत्मात्मवतामधीश्वरस्त्रयीमयो धर्ममयस्तपोमयः
गतव्यलीकैरजशङ्करादिभिर्वितर्क्यलिङ्गो भगवान्प्रसीदताम्
2.4.20
श्रियः पतिर्यज्ञपतिः प्रजापतिर्धियां पतिर्लोकपतिर्धरापतिः
पतिर्गतिश्चान्धकवृष्णिसात्वतां प्रसीदतां मे भगवान्सतां पतिः
2.4.21
यदङ्घ्र्यभिध्यानसमाधिधौतया धियानुपश्यन्ति हि तत्त्वमात्मनः
वदन्ति चैतत्कवयो यथारुचं स मे मुकुन्दो भगवान्प्रसीदताम्
2.4.22
प्रचोदिता येन पुरा सरस्वती वितन्वताजस्य सतीं स्मृतिं हृदि
स्वलक्षणा प्रादुरभूत्किलास्यतः स मे ऋषीणामृषभः प्रसीदताम्
2.4.23
भूतैर्महद्भिर्य इमाः पुरो विभुर्निर्माय शेते यदमूषु पूरुषः
भुङ्क्ते गुणान्षोडश षोडशात्मकः सोऽलङ्कृषीष्ट भगवान्वचांसि मे
2.4.24
नमस्तस्मै भगवते वासुदेवाय वेधसे
पपुर्ज्ञानमयं सौम्या यन्मुखाम्बुरुहासवम्
2.4.25
एतदेवात्मभू राजन्नारदाय विपृच्छते
वेदगर्भोऽभ्यधात्साक्षाद्यदाह हरिरात्मनः
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library