Śrīmad-Bhāgavatam
Canto 10 - La Verdad Suprema

<< 25 - El Señor Kṛṣṇa levanta la Colina de Govardhana >>
    Indice        Transliteración        Devanagari        Descripción    
10.25.1śrī-śuka uvāca indras tadātmanaḥ pūjāṁ vijñāya vihatāṁ nṛpa gopebhyaḥ kṛṣṇa-nāthebhyo nandādibhyaś cukopa ha
10.25.2gaṇaṁ sāṁvartakaṁ nāma meghānāṁ cānta-kārīṇām indraḥ pracodayat kruddho vākyaṁ cāheśa-māny uta
10.25.3aho śrī-mada-māhātmyaṁ gopānāṁ kānanaukasām kṛṣṇaṁ martyam upāśritya ye cakrur deva-helanam
10.25.4yathādṛḍhaiḥ karma-mayaiḥ kratubhir nāma-nau-nibhaiḥ vidyām ānvīkṣikīṁ hitvā titīrṣanti bhavārṇavam
10.25.5vācālaṁ bāliśaṁ stabdham ajñaṁ paṇḍita-māninam kṛṣṇaṁ martyam upāśritya gopā me cakrur apriyam
10.25.6eṣāṁ śriyāvaliptānāṁ kṛṣṇenādhmāpitātmanām dhunuta śrī-mada-stambhaṁ paśūn nayata saṅkṣayam
10.25.7ahaṁ cairāvataṁ nāgam āruhyānuvraje vrajam marud-gaṇair mahā-vegair nanda-goṣṭha-jighāṁsayā
10.25.8śrī-śuka uvāca itthaṁ maghavatājñaptā meghā nirmukta-bandhanāḥ nanda-gokulam āsāraiḥ pīḍayām āsur ojasā
10.25.9vidyotamānā vidyudbhiḥ stanantaḥ stanayitnubhiḥ tīvrair marud-gaṇair nunnā vavṛṣur jala-śarkarāḥ
10.25.10sthūṇā-sthūlā varṣa-dhārā muñcatsv abhreṣv abhīkṣṇaśaḥ jalaughaiḥ plāvyamānā bhūr nādṛśyata natonnatam
10.25.11aty-āsārāti-vātena paśavo jāta-vepanāḥ gopā gopyaś ca śītārtā govindaṁ śaraṇaṁ yayuḥ
10.25.12śiraḥ sutāṁś ca kāyena pracchādyāsāra-pīḍitāḥ vepamānā bhagavataḥ pāda-mūlam upāyayuḥ
10.25.13kṛṣṇa kṛṣṇa mahā-bhāga tvan-nāthaṁ gokulaṁ prabho trātum arhasi devān naḥ kupitād bhakta-vatsala
10.25.14śilā-varṣāti-vātena hanyamānam acetanam nirīkṣya bhagavān mene kupitendra-kṛtaṁ hariḥ
10.25.15apartv aty-ulbaṇaṁ varṣam ati-vātaṁ śilā-mayam sva-yāge vihate ’smābhir indro nāśāya varṣati
10.25.16tatra pratividhiṁ samyag ātma-yogena sādhaye lokeśa-mānināṁ mauḍhyād dhaniṣye śrī-madaṁ tamaḥ
10.25.17na hi sad-bhāva-yuktānāṁ surāṇām īśa-vismayaḥ matto ’satāṁ māna-bhaṅgaḥ praśamāyopakalpate
10.25.18tasmān mac-charaṇaṁ goṣṭhaṁ man-nāthaṁ mat-parigraham gopāye svātma-yogena so ’yaṁ me vrata āhitaḥ
10.25.19ity uktvaikena hastena kṛtvā govardhanācalam dadhāra līlayā viṣṇuś chatrākam iva bālakaḥ
10.25.20athāha bhagavān gopān he ’mba tāta vrajaukasaḥ yathopajoṣaṁ viśata giri-gartaṁ sa-go-dhanāḥ
10.25.21na trāsa iha vaḥ kāryo mad-dhastādri-nipātanāt vāta-varṣa-bhayenālaṁ tat-trāṇaṁ vihitaṁ hi vaḥ
10.25.22tathā nirviviśur gartaṁ kṛṣṇāśvāsita-mānasaḥ yathāvakāśaṁ sa-dhanāḥ sa-vrajāḥ sopajīvinaḥ
10.25.23kṣut-tṛḍ-vyathāṁ sukhāpekṣāṁ hitvā tair vraja-vāsibhiḥ vīkṣyamāṇo dadhārādriṁ saptāhaṁ nācalat padāt
10.25.24kṛṣṇa-yogānubhāvaṁ taṁ niśamyendro ’ti-vismitaḥ nistambho bhraṣṭa-saṅkalpaḥ svān meghān sannyavārayat
10.25.25khaṁ vyabhram uditādityaṁ vāta-varṣaṁ ca dāruṇam niśamyoparataṁ gopān govardhana-dharo ’bravīt
10.25.26niryāta tyajata trāsaṁ gopāḥ sa-strī-dhanārbhakāḥ upārataṁ vāta-varṣaṁ vyuda-prāyāś ca nimnagāḥ
10.25.27tatas te niryayur gopāḥ svaṁ svam ādāya go-dhanam śakaṭoḍhopakaraṇaṁ strī-bāla-sthavirāḥ śanaiḥ
10.25.28bhagavān api taṁ śailaṁ sva-sthāne pūrva-vat prabhuḥ paśyatāṁ sarva-bhūtānāṁ sthāpayām āsa līlayā
10.25.29taṁ prema-vegān nirbhṛtā vrajaukaso yathā samīyuḥ parirambhaṇādibhiḥ gopyaś ca sa-sneham apūjayan mudā dadhy-akṣatādbhir yuyujuḥ sad-āśiṣaḥ
10.25.30yaśodā rohiṇī nando rāmaś ca balināṁ varaḥ kṛṣṇam āliṅgya yuyujur āśiṣaḥ sneha-kātarāḥ
10.25.31divi deva-gaṇāḥ siddhāḥ sādhyā gandharva-cāraṇāḥ tuṣṭuvur mumucus tuṣṭāḥ puṣpa-varṣāṇi pārthiva
10.25.32śaṅkha-dundubhayo nedur divi deva-pracoditāḥ jagur gandharva-patayas tumburu-pramukhā nṛpa
10.25.33tato ’nuraktaiḥ paśupaiḥ pariśrito rājan sva-goṣṭhaṁ sa-balo ’vrajad dhariḥ tathā-vidhāny asya kṛtāni gopikā gāyantya īyur muditā hṛdi-spṛśaḥ
Dona al Bhaktivedanta Library