Śrīmad-Bhāgavatam
Canto 10 - La Verdad Suprema

<< 23 - Las esposas de los brāhmaṇas son bendecidas >>
    Indice        Transliteración        Devanagari        Descripción    
10.23.1śrī-gopa ūcuḥ rāma rāma mahā-bāho kṛṣṇa duṣṭa-nibarhaṇa eṣā vai bādhate kṣun nas tac-chāntiṁ kartum arhathaḥ
10.23.2śrī-śuka uvāca iti vijñāpito gopair bhagavān devakī-sutaḥ bhaktāyā vipra-bhāryāyāḥ prasīdann idam abravīt
10.23.3prayāta deva-yajanaṁ brāhmaṇā brahma-vādinaḥ satram āṅgirasaṁ nāma hy āsate svarga-kāmyayā
10.23.4tatra gatvaudanaṁ gopā yācatāsmad-visarjitāḥ kīrtayanto bhagavata āryasya mama cābhidhām
10.23.5ity ādiṣṭā bhagavatā gatvā yācanta te tathā kṛtāñjali-puṭā viprān daṇḍa-vat patitā bhuvi
10.23.6he bhūmi-devāḥ śṛṇuta kṛṣṇasyādeśa-kāriṇaḥ prāptāñ jānīta bhadraṁ vo gopān no rāma-coditān
10.23.7gāś cārayantāv avidūra odanaṁ rāmācyutau vo laṣato bubhukṣitau tayor dvijā odanam arthinor yadi śraddhā ca vo yacchata dharma-vittamāḥ
10.23.8dīkṣāyāḥ paśu-saṁsthāyāḥ sautrāmaṇyāś ca sattamāḥ anyatra dīkṣitasyāpi nānnam aśnan hi duṣyati
10.23.9iti te bhagavad-yācñāṁ śṛṇvanto ’pi na śuśruvuḥ kṣudrāśā bhūri-karmāṇo bāliśā vṛddha-māninaḥ
10.23.10-11deśaḥ kālaḥ pṛthag dravyaṁ mantra-tantrartvijo ’gnayaḥ devatā yajamānaś ca kratur dharmaś ca yan-mayaḥ taṁ brahma paramaṁ sākṣād bhagavantam adhokṣajam manuṣya-dṛṣṭyā duṣprajñā martyātmāno na menire
10.23.12na te yad om iti procur na neti ca parantapa gopā nirāśāḥ pratyetya tathocuḥ kṛṣṇa-rāmayoḥ
10.23.13tad upākarṇya bhagavān prahasya jagad-īśvaraḥ vyājahāra punar gopān darśayan laukikīṁ gatim
10.23.14māṁ jñāpayata patnībhyaḥ sa-saṅkarṣaṇam āgatam dāsyanti kāmam annaṁ vaḥ snigdhā mayy uṣitā dhiyā
10.23.15gatvātha patnī-śālāyāṁ dṛṣṭvāsīnāḥ sv-alaṅkṛtāḥ natvā dvija-satīr gopāḥ praśritā idam abruvan
10.23.16namo vo vipra-patnībhyo nibodhata vacāṁsi naḥ ito ’vidūre caratā kṛṣṇeneheṣitā vayam
10.23.17gāś cārayan sa gopālaiḥ sa-rāmo dūram āgataḥ bubhukṣitasya tasyānnaṁ sānugasya pradīyatām
10.23.18śrutvācyutam upāyātaṁ nityaṁ tad-darśanotsukāḥ tat-kathākṣipta-manaso babhūvur jāta-sambhramāḥ
10.23.19catur-vidhaṁ bahu-guṇam annam ādāya bhājanaiḥ abhisasruḥ priyaṁ sarvāḥ samudram iva nimnagāḥ
10.23.20-21niṣidhyamānāḥ patibhir bhrātṛbhir bandhubhiḥ sutaiḥ bhagavaty uttama-śloke dīrgha-śruta-dhṛtāśayāḥ yamunopavane ’śoka nava-pallava-maṇḍite vicarantaṁ vṛtaṁ gopaiḥ sāgrajaṁ dadṛśuḥ striyaḥ
10.23.22śyāmaṁ hiraṇya-paridhiṁ vanamālya-barha- dhātu-pravāla-naṭa-veṣam anavratāṁse vinyasta-hastam itareṇa dhunānam abjaṁ karṇotpalālaka-kapola-mukhābja-hāsam
10.23.23prāyaḥ-śruta-priyatamodaya-karṇa-pūrair yasmin nimagna-manasas tam athākṣi-randraiḥ antaḥ praveśya su-ciraṁ parirabhya tāpaṁ prājñaṁ yathābhimatayo vijahur narendra
10.23.24tās tathā tyakta-sarvāśāḥ prāptā ātma-didṛkṣayā vijñāyākhila-dṛg-draṣṭā prāha prahasitānanaḥ
10.23.25svāgataṁ vo mahā-bhāgā āsyatāṁ karavāma kim yan no didṛkṣayā prāptā upapannam idaṁ hi vaḥ
10.23.26nanv addhā mayi kurvanti kuśalāḥ svārtha-darśinaḥ ahaituky avyavahitāṁ bhaktim ātma-priye yathā
10.23.27prāṇa-buddhi-manaḥ-svātma dārāpatya-dhanādayaḥ yat-samparkāt priyā āsaṁs tataḥ ko nv aparaḥ priyaḥ
10.23.28tad yāta deva-yajanaṁ patayo vo dvijātayaḥ sva-satraṁ pārayiṣyanti yuṣmābhir gṛha-medhinaḥ
10.23.29śrī-patnya ūcuḥ maivaṁ vibho ’rhati bhavān gadituṁ nr-śaṁsaṁ satyaṁ kuruṣva nigamaṁ tava pāda-mūlam prāptā vayaṁ tulasi-dāma padāvasṛṣṭaṁ keśair nivoḍhum atilaṅghya samasta-bandhūn
10.23.30gṛhṇanti no na patayaḥ pitarau sutā vā na bhrātṛ-bandhu-suhṛdaḥ kuta eva cānye tasmād bhavat-prapadayoḥ patitātmanāṁ no nānyā bhaved gatir arindama tad vidhehi
10.23.31śrī-bhagavān uvāca patayo nābhyasūyeran pitṛ-bhrātṛ-sutādayaḥ lokāś ca vo mayopetā devā apy anumanvate
10.23.32na prītaye ’nurāgāya hy aṅga-saṅgo nṛṇām iha tan mano mayi yuñjānā acirān mām avāpsyatha
10.23.33śravaṇād darśanād dhyānān mayi bhāvo ’nukīrtanāt na tathā sannikarṣeṇa pratiyāta tato gṛhān
10.23.34śrī-śuka uvāca ity uktā dvija-patnyas tā yajña-vāṭaṁ punar gatāḥ te cānasūyavas tābhiḥ strībhiḥ satram apārayan
10.23.35tatraikā vidhṛtā bhartrā bhagavantaṁ yathā-śrutam hṛḍopaguhya vijahau dehaṁ karmānubandhanam
10.23.36bhagavān api govindas tenaivānnena gopakān catur-vidhenāśayitvā svayaṁ ca bubhuje prabhuḥ
10.23.37evaṁ līlā-nara-vapur nr-lokam anuśīlayan reme go-gopa-gopīnāṁ ramayan rūpa-vāk-kṛtaiḥ
10.23.38athānusmṛtya viprās te anvatapyan kṛtāgasaḥ yad viśveśvarayor yācñām ahanma nṛ-viḍambayoḥ
10.23.39dṛṣṭvā strīṇāṁ bhagavati kṛṣṇe bhaktim alaukikīm ātmānaṁ ca tayā hīnam anutaptā vyagarhayan
10.23.40dhig janma nas tri-vṛd yat tad dhig vrataṁ dhig bahu-jñatām dhik kulaṁ dhik kriyā-dākṣyaṁ vimukhā ye tv adhokṣaje
10.23.41nūnaṁ bhagavato māyā yoginām api mohinī yad vayaṁ guravo nṛṇāṁ svārthe muhyāmahe dvijāḥ
10.23.42aho paśyata nārīṇām api kṛṣṇe jagad-gurau duranta-bhāvaṁ yo ’vidhyan mṛtyu-pāśān gṛhābhidhān
10.23.43-44nāsāṁ dvijāti-saṁskāro na nivāso gurāv api na tapo nātma-mīmāṁsā na śaucaṁ na kriyāḥ śubhāḥ tathāpi hy uttamaḥ-śloke kṛṣṇe yogeśvareśvare bhaktir dṛḍhā na cāsmākaṁ saṁskārādimatām api
10.23.45nanu svārtha-vimūḍhānāṁ pramattānāṁ gṛhehayā aho naḥ smārayām āsa gopa-vākyaiḥ satāṁ gatiḥ
10.23.46anyathā pūrṇa-kāmasya kaivalyādy-aśiṣāṁ pateḥ īśitavyaiḥ kim asmābhir īśasyaitad viḍambanam
10.23.47hitvānyān bhajate yaṁ śrīḥ pāda-sparśāśayāsakṛt svātma-doṣāpavargeṇa tad-yācñā jana-mohinī
10.23.48-49deśaḥ kālaḥ pṛthag dravyaṁ mantra-tantrartvijo ’gnayaḥ devatā yajamānaś ca kratur dharmaś ca yan-mayaḥ sa eva bhagavān sākṣād viṣṇur yogeśvareśvaraḥ jāto yaduṣv ity āśṛṇma hy api mūḍhā na vidmahe
10.23.50tasmai namo bhagavate kṛṣṇāyākuṇṭha-medhase yan-māyā-mohita-dhiyo bhramāmaḥ karma-vartmasu
10.23.51sa vai na ādyaḥ puruṣaḥ sva-māyā-mohitātmanām avijñatānubhāvānāṁ kṣantum arhaty atikramam
10.23.52iti svāgham anusmṛtya kṛṣṇe te kṛta-helanāḥ didṛkṣavo vrajam atha kaṁsād bhītā na cācalan
Dona al Bhaktivedanta Library