Śrīmad-Bhāgavatam
Canto 1 - Creación

<< 5 - Las instrucciones de Nārada a Vyāsadeva acerca del Śrīmad Bhāgavatam >>
    Indice        Transliteración        Devanagari        Descripción    
151sūta uvāca atha taṁ sukham āsīna upāsīnaṁ bṛhac-chravāḥ devarṣiḥ prāha viprarṣiṁ vīṇā-pāṇiḥ smayann iva
152nārada uvāca pārāśarya mahā-bhāga bhavataḥ kaccid ātmanā parituṣyati śārīra ātmā mānasa eva vā
153jijñāsitaṁ susampannam api te mahad-adbhutam kṛtavān bhārataṁ yas tvaṁ sarvārtha-paribṛṁhitam
154jijñāsitam adhītaṁ ca brahma yat tat sanātanam tathāpi śocasy ātmānam akṛtārtha iva prabho
155vyāsa uvāca asty eva me sarvam idaṁ tvayoktaṁ tathāpi nātmā parituṣyate me tan-mūlam avyaktam agādha-bodhaṁ pṛcchāmahe tvātma-bhavātma-bhūtam
156sa vai bhavān veda samasta-guhyam upāsito yat puruṣaḥ purāṇaḥ parāvareśo manasaiva viśvaṁ sṛjaty avaty atti guṇair asaṅgaḥ
157tvaṁ paryaṭann arka iva tri-lokīm antaś-caro vāyur ivātma-sākṣī parāvare brahmaṇi dharmato vrataiḥ snātasya me nyūnam alaṁ vicakṣva
158śrī-nārada uvāca bhavatānudita-prāyaṁ yaśo bhagavato ’malam yenaivāsau na tuṣyeta manye tad darśanaṁ khilam
159yathā dharmādayaś cārthā muni-varyānukīrtitāḥ na tathā vāsudevasya mahimā hy anuvarṇitaḥ
1510na yad vacaś citra-padaṁ harer yaśo jagat-pavitraṁ pragṛṇīta karhicit tad vāyasaṁ tīrtham uśanti mānasā na yatra haṁsā niramanty uśik-kṣayāḥ
1511tad-vāg-visargo janatāgha-viplavo yasmin prati-ślokam abaddhavaty api nāmāny anantasya yaśo ’ṅkitāni yat śṛṇvanti gāyanti gṛṇanti sādhavaḥ
1512naiṣkarmyam apy acyuta-bhāva-varjitaṁ na śobhate jñānam alaṁ nirañjanam kutaḥ punaḥ śaśvad abhadram īśvare na cārpitaṁ karma yad apy akāraṇam
1513atho mahā-bhāga bhavān amogha-dṛk śuci-śravāḥ satya-rato dhṛta-vrataḥ urukramasyākhila-bandha-muktaye samādhinānusmara tad-viceṣṭitam
1514tato ’nyathā kiñcana yad vivakṣataḥ pṛthag dṛśas tat-kṛta-rūpa-nāmabhiḥ na karhicit kvāpi ca duḥsthitā matir labheta vātāhata-naur ivāspadam
1515jugupsitaṁ dharma-kṛte ’nuśāsataḥ svabhāva-raktasya mahān vyatikramaḥ yad-vākyato dharma itītaraḥ sthito na manyate tasya nivāraṇaṁ janaḥ
1516vicakṣaṇo ’syārhati vedituṁ vibhor ananta-pārasya nivṛttitaḥ sukham pravartamānasya guṇair anātmanas tato bhavān darśaya ceṣṭitaṁ vibhoḥ
1517tyaktvā sva-dharmaṁ caraṇāmbujaṁ harer bhajann apakvo ’tha patet tato yadi yatra kva vābhadram abhūd amuṣya kiṁ ko vārtha āpto ’bhajatāṁ sva-dharmataḥ
1518tasyaiva hetoḥ prayateta kovido na labhyate yad bhramatām upary adhaḥ tal labhyate duḥkhavad anyataḥ sukhaṁ kālena sarvatra gabhīra-raṁhasā
1519na vai jano jātu kathañcanāvrajen mukunda-sevy anyavad aṅga saṁsṛtim smaran mukundāṅghry-upagūhanaṁ punar vihātum icchen na rasa-graho janaḥ
1520idaṁ hi viśvaṁ bhagavān ivetaro yato jagat-sthāna-nirodha-sambhavāḥ tad dhi svayaṁ veda bhavāṁs tathāpi te prādeśa-mātraṁ bhavataḥ pradarśitam
1521tvam ātmanātmānam avehy amogha-dṛk parasya puṁsaḥ paramātmanaḥ kalām ajaṁ prajātaṁ jagataḥ śivāya tan mahānubhāvābhyudayo ’dhigaṇyatām
1522idaṁ hi puṁsas tapasaḥ śrutasya vā sviṣṭasya sūktasya ca buddhi-dattayoḥ avicyuto ’rthaḥ kavibhir nirūpito yad-uttamaśloka-guṇānuvarṇanam
1523ahaṁ purātīta-bhave ’bhavaṁ mune dāsyās tu kasyāścana veda-vādinām nirūpito bālaka eva yogināṁ śuśrūṣaṇe prāvṛṣi nirvivikṣatām
1524te mayy apetākhila-cāpale ’rbhake dānte ’dhṛta-krīḍanake ’nuvartini cakruḥ kṛpāṁ yadyapi tulya-darśanāḥ śuśrūṣamāṇe munayo ’lpa-bhāṣiṇi
1525ucchiṣṭa-lepān anumodito dvijaiḥ sakṛt sma bhuñje tad-apāsta-kilbiṣaḥ evaṁ pravṛttasya viśuddha-cetasas tad-dharma evātma-ruciḥ prajāyate
1526tatrānvahaṁ kṛṣṇa-kathāḥ pragāyatām anugraheṇāśṛṇavaṁ manoharāḥ tāḥ śraddhayā me ’nupadaṁ viśṛṇvataḥ priyaśravasy aṅga mamābhavad ruciḥ
1527tasmiṁs tadā labdha-rucer mahā-mate priyaśravasy askhalitā matir mama yayāham etat sad-asat sva-māyayā paśye mayi brahmaṇi kalpitaṁ pare
1528itthaṁ śarat-prāvṛṣikāv ṛtū harer viśṛṇvato me ’nusavaṁ yaśo ’malam saṅkīrtyamānaṁ munibhir mahātmabhir bhaktiḥ pravṛttātma-rajas-tamopahā
1529tasyaivaṁ me ’nuraktasya praśritasya hatainasaḥ śraddadhānasya bālasya dāntasyānucarasya ca
1530jñānaṁ guhyatamaṁ yat tat sākṣād bhagavatoditam anvavocan gamiṣyantaḥ kṛpayā dīna-vatsalāḥ
1531yenaivāhaṁ bhagavato vāsudevasya vedhasaḥ māyānubhāvam avidaṁ yena gacchanti tat-padam
1532etat saṁsūcitaṁ brahmaṁs tāpa-traya-cikitsitam yad īśvare bhagavati karma brahmaṇi bhāvitam
1533āmayo yaś ca bhūtānāṁ jāyate yena suvrata tad eva hy āmayaṁ dravyaṁ na punāti cikitsitam
1534evaṁ nṛṇāṁ kriyā-yogāḥ sarve saṁsṛti-hetavaḥ ta evātma-vināśāya kalpante kalpitāḥ pare
1535yad atra kriyate karma bhagavat-paritoṣaṇam jñānaṁ yat tad adhīnaṁ hi bhakti-yoga-samanvitam
1536kurvāṇā yatra karmāṇi bhagavac-chikṣayāsakṛt gṛṇanti guṇa-nāmāni kṛṣṇasyānusmaranti ca
1537oṁ namo bhagavate tubhyaṁ vāsudevāya dhīmahi pradyumnāyāniruddhāya namaḥ saṅkarṣaṇāya ca
1538iti mūrty-abhidhānena mantra-mūrtim amūrtikam yajate yajña-puruṣaṁ sa samyag-darśanaḥ pumān
1539imaṁ sva-nigamaṁ brahmann avetya mad-anuṣṭhitam adān me jñānam aiśvaryaṁ svasmin bhāvaṁ ca keśavaḥ
1540tvam apy adabhra-śruta viśrutaṁ vibhoḥ samāpyate yena vidāṁ bubhutsitam prākhyāhi duḥkhair muhur arditātmanāṁ saṅkleśa-nirvāṇam uśanti nānyathā
Dona al Bhaktivedanta Library