Śrīmad-Bhāgavatam
<< Canto 9, Liberación >>
<< 6 - La caída del Muni Saubhari >>
<<VERSO 1 >>

śrī-śuka uvāca
virūpaḥ ketumāñ chambhur
ambarīṣa-sutās trayaḥ
virūpāt pṛṣadaśvo ’bhūt
tat-putras tu rathītaraḥ

PALABRA POR PALABRA



TRADUCCION

Śukadeva Gosvāmī dijo: ¡Oh, Mahārāja Parīkṣit!, Ambarīṣa tuvo tres hijos: Virūpa, Ketumān y Śambhu. Virūpa fue padre de Pṛṣadaśva, y Pṛṣadaśva, a su vez, fue padre de Rathītara.

SIGNIFICADO

Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.



Dona al Bhaktivedanta Library