|
Śrīmad-Bhāgavatam << Canto 9, Liberación >> << 6 - La caída del Muni Saubhari >> <<VERSO 1 >>
śrī-śuka uvāca virūpaḥ ketumāñ chambhur ambarīṣa-sutās trayaḥ virūpāt pṛṣadaśvo ’bhūt tat-putras tu rathītaraḥ
PALABRA POR PALABRA
TRADUCCION
 | Śukadeva Gosvāmī dijo: ¡Oh, Mahārāja Parīkṣit!, Ambarīṣa tuvo tres hijos: Virūpa, Ketumān y Śambhu. Virūpa fue padre de Pṛṣadaśva, y Pṛṣadaśva, a su vez, fue padre de Rathītara.
|
SIGNIFICADO
 | Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.
|
|
| |