Śrīmad-Bhāgavatam
<< Canto 9, Liberación >>
<< 5 - Mahārāja Ambarīṣa perdona al Muni Durvāsā >>
<<VERSO 12 >>

śrī-śuka uvāca
iti saṁstuvato rājño
viṣṇu-cakraṁ sudarśanam
aśāmyat sarvato vipraṁ
pradahad rāja-yācñayā

PALABRA POR PALABRA



TRADUCCION

Śukadeva Gosvāmī continuó: Cuando el rey ofreció oraciones al cakra Sudarśana y al Señor Viṣṇu, el cakra se calmó y dejó de quemar al brāhmaṇa Durvāsā Muni.

SIGNIFICADO

Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.



Dona al Bhaktivedanta Library