Śrīmad-Bhāgavatam
<< Canto 9, Liberación >>
<< 24 - Kṛṣṇa, la Suprema Personalidad de Dios >>
<<VERSO 50 >>

vipṛṣṭho dhṛtadevāyām
eka ānakadundubheḥ
śāntidevātmajā rājan
praśama-prasitādayaḥ

PALABRA POR PALABRA



TRADUCCION

Del vientre de Dhṛtadevā, una de las esposas de Ānakadundubhi [Vasudeva], nació Vipṛṣṭha. Los hijos de Śāntidevā, otra esposa de Vasudeva, fueron, entre otros, Praśama y Prasita.

SIGNIFICADO

Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.



Dona al Bhaktivedanta Library