Śrīmad-Bhāgavatam
<< Canto 9, Liberación >>
<< 24 - Kṛṣṇa, la Suprema Personalidad de Dios >>
<<VERSO 28-31 >>

tasyāṁ sa janayām āsa
daśa putrān akalmaṣān
vasudevaṁ devabhāgaṁ
devaśravasam ānakam
sṛñjayaṁ śyāmakaṁ kaṅkaṁ
śamīkaṁ vatsakaṁ vṛkam
deva-dundubhayo nedur
ānakā yasya janmani
vasudevaṁ hareḥ sthānaṁ
vadanty ānakadundubhim
pṛthā ca śrutadevā ca
śrutakīrtiḥ śrutaśravāḥ
rājādhidevī caiteṣāṁ
bhaginyaḥ pañca kanyakāḥ
kunteḥ sakhyuḥ pitā śūro
hy aputrasya pṛthām adāt

PALABRA POR PALABRA



TRADUCCION

En Māriṣā, el rey Śūra engendró a Vasudeva, Devabhāga, Devaśravā, Ānaka, Sṛñjaya, Śyāmaka, Kaṅka, Śamīka, Vatsaka y Vṛka. Estos diez hijos fueron personalidades piadosas e inmaculadas. Cuando nació Vasudeva, los semidioses del reino celestial batieron timbales. Debido a ello, Vasudeva, que aportó el lugar adecuado para el advenimiento de la Suprema Personalidad de Dios, Kṛṣṇa, recibió también el nombre de Ānakadundubhi. Las cinco hijas del rey Śūra, las hermanas de Vasudeva, se llamaron Pṛthā, Śrutadevā, Śrutakīrti, Śrutaśravā y Rājādhidevī. Śūra dio a Pṛthā a su amigo Kunti, que no tenía descendientes; por esa razón, Pṛthā recibió también el nombre de Kuntī.

SIGNIFICADO

Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.



Dona al Bhaktivedanta Library