Śrīmad-Bhāgavatam
<< Canto 9, Liberación >>
<< 24 - Kṛṣṇa, la Suprema Personalidad de Dios >>
<<VERSO 27 >>

devamīḍhaḥ śatadhanuḥ
kṛtavarmeti tat-sutāḥ
devamīḍhasya śūrasya
māriṣā nāma patny abhūt

PALABRA POR PALABRA



TRADUCCION

Los tres hijos de Hṛdika fueron Devamīḍha, Śatadhanu y Kṛtavarmā. El hijo de Devamīḍha fue Śūra, cuya esposa se llamó Māriṣā.

SIGNIFICADO

Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.



Dona al Bhaktivedanta Library