Śrīmad-Bhāgavatam
<< Canto 9, Liberación >>
<< 24 - Kṛṣṇa, la Suprema Personalidad de Dios >>
<<VERSO 21-23 >>

tasyāhukaś cāhukī ca
kanyā caivāhukātmajau
devakaś cograsenaś ca
catvāro devakātmajāḥ
devavān upadevaś ca
sudevo devavardhanaḥ
teṣāṁ svasāraḥ saptāsan
dhṛtadevādayo nṛpa
śāntidevopadevā ca
śrīdevā devarakṣitā
sahadevā devakī ca
vasudeva uvāha tāḥ

PALABRA POR PALABRA



TRADUCCION

Punarvasu tuvo un hijo y una hija, que se llamaron, respectivamente, Āhuka y Āhukī. Āhuka tuvo dos hijos: Devaka y Ugrasena. Devaka tuvo cuatro hijos, llamados Devavān, Upadeva, Sudeva y Devavardhana, y siete hijas, llamadas Śāntidevā, Upadevā, Śrīdevā, Devarakṣitā, Sahadevā, Devakī y Dhṛtadevā. Dhṛtadevā era la mayor de todas las hermanas. Todas ellas se casaron con Vasudeva, el padre de Kṛṣṇa.

SIGNIFICADO

Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.



Dona al Bhaktivedanta Library