Śrīmad-Bhāgavatam
<< Canto 9, Liberación >>
<< 24 - Kṛṣṇa, la Suprema Personalidad de Dios >>
<<VERSO 16-18 >>

āsaṅgaḥ sārameyaś ca
mṛduro mṛduvid giriḥ
dharmavṛddhaḥ sukarmā ca
kṣetropekṣo ’rimardanaḥ
śatrughno gandhamādaś ca
pratibāhuś ca dvādaśa
teṣāṁ svasā sucārākhyā
dvāv akrūra-sutāv api
devavān upadevaś ca
tathā citrarathātmajāḥ
pṛthur vidūrathādyāś ca
bahavo vṛṣṇi-nandanāḥ

PALABRA POR PALABRA



TRADUCCION

Los nombres de los doce hermanos de Akrūra fueron: Āsaṅga, Sārameya, Mṛdura, Mṛduvit, Giri, Dharmavṛddha, Sukarmā, Kṣetropekṣa, Arimardana, Śatrughna, Gandhamāda y Pratibāhu. Tuvieron además una hermana, Sucārā. Akrūra tuvo dos hijos, llamados Devavān y Upadeva. Citraratha tuvo muchos hijos, encabezados por Pṛthu y Vidūratha; todos ellos fueron conocidos como miembros de la dinastía de Vṛṣṇi.

SIGNIFICADO

Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.



Dona al Bhaktivedanta Library