Śrīmad-Bhāgavatam
<< Canto 9, Liberación >>
<< 23 - Dinastías de los hijos de Yayāti >>
<<VERSO 1 >>

śrī-śuka uvāca
anoḥ sabhānaraś cakṣuḥ
pareṣṇuś ca trayaḥ sutāḥ
sabhānarāt kālanaraḥ
sṛñjayas tat-sutas tataḥ

PALABRA POR PALABRA



TRADUCCION

Śukadeva Gosvāmī dijo: Anu, el cuarto hijo de Yayāti, tuvo tres hijos: Sabhānara, Cakṣu y Pareṣṇu. ¡Oh, rey!, de Sabhānara nació Kālanara, y de Kālanara, Sṛñjaya.

SIGNIFICADO

Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.



Dona al Bhaktivedanta Library