|
Śrīmad-Bhāgavatam << Canto 9, Liberación >> << 23 - Dinastías de los hijos de Yayāti >> <<VERSO 1 >>
śrī-śuka uvāca anoḥ sabhānaraś cakṣuḥ pareṣṇuś ca trayaḥ sutāḥ sabhānarāt kālanaraḥ sṛñjayas tat-sutas tataḥ
PALABRA POR PALABRA
TRADUCCION
 | Śukadeva Gosvāmī dijo: Anu, el cuarto hijo de Yayāti, tuvo tres hijos: Sabhānara, Cakṣu y Pareṣṇu. ¡Oh, rey!, de Sabhānara nació Kālanara, y de Kālanara, Sṛñjaya.
|
SIGNIFICADO
 | Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.
|
|
| |