Śrīmad-Bhāgavatam
<< Canto 9, Liberación >>
<< 22 - Los descendientes de Ajamīḍha >>
<<VERSO 4-5 >>

yo ’jamīḍha-suto hy anya
ṛkṣaḥ saṁvaraṇas tataḥ
tapatyāṁ sūrya-kanyāyāṁ
kurukṣetra-patiḥ kuruḥ
parīkṣiḥ sudhanur jahnur
niṣadhaś ca kuroḥ sutāḥ
suhotro ’bhūt sudhanuṣaś
cyavano ’tha tataḥ kṛtī

PALABRA POR PALABRA



TRADUCCION

Otro hijo de Ajamīḍha fue Ṛkṣa. Ṛkṣa tuvo un hijo llamado Saṁvaraṇa. En el vientre de su esposa, Tapatī, la hija del dios del Sol, Saṁvaraṇa engendró a Kuru, el rey de Kurukṣetra. Kuru tuvo cuatro hijos: Parīkṣi, Sudhanu, Jahnu y Niṣadha. De Sudhanu nació Suhotra, y de Suhotra, Cyavana. De Cyavana nació Kṛtī.

SIGNIFICADO

Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.



Dona al Bhaktivedanta Library