Śrīmad-Bhāgavatam
<< Canto 9, Liberación >>
<< 22 - Los descendientes de Ajamīḍha >>
<<VERSO 10 >>

tato vidūrathas tasmāt
sārvabhaumas tato ’bhavat
jayasenas tat-tanayo
rādhiko ’to ’yutāyv abhūt

PALABRA POR PALABRA



TRADUCCION

De Suratha nació Vidūratha, que fue padre de Sārvabhauma. De Sārvabhauma nació Jayasena; de Jayasena, Rādhika; y de Rādhika, Ayutāyu.

SIGNIFICADO

Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.



Dona al Bhaktivedanta Library