Śrīmad-Bhāgavatam
<< Canto 9, Liberación >>
<< 21 - La dinastía de Bharata >>
<<VERSO 31-33 >>

śānteḥ suśāntis tat-putraḥ
purujo ’rkas tato ’bhavat
bharmyāśvas tanayas tasya
pañcāsan mudgalādayaḥ
yavīnaro bṛhadviśvaḥ
kāmpillaḥ sañjayaḥ sutāḥ
bharmyāśvaḥ prāha putrā me
pañcānāṁ rakṣaṇāya hi
viṣayāṇām alam ime
iti pañcāla-saṁjñitāḥ
mudgalād brahma-nirvṛttaṁ
gotraṁ maudgalya-saṁjñitam

PALABRA POR PALABRA



TRADUCCION

El hijo de Śānti fue Suśānti, el hijo de Suśānti fue Puruja, y el hijo de Puruja fue Arka. De Arka nació Bharmyāśva, y Bharmyāśva tuvo cinco hijos: Mudgala, Yavīnara, Bṛhadviśva, Kāmpilla y Sañjaya. Bharmyāśva oró a sus hijos: «¡Oh, hijos míos!, por favor, haceos cargo de mis cinco estados, pues estáis perfectamente capacitados para ello». Desde entonces, sus cinco hijos fueron conocidos con el nombre de Pañcālas. En Mudgala tuvo su origen la dinastía Maudgalya de brāhmaṇas.

SIGNIFICADO

Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.



Dona al Bhaktivedanta Library