Śrīmad-Bhāgavatam
<< Canto 9, Liberación >>
<< 21 - La dinastía de Bharata >>
<<VERSO 28-29 >>

supārśvāt sumatis tasya
putraḥ sannatimāṁs tataḥ
kṛtī hiraṇyanābhād yo
yogaṁ prāpya jagau sma ṣaṭ
saṁhitāḥ prācyasāmnāṁ vai
nīpo hy udgrāyudhas tataḥ
tasya kṣemyaḥ suvīro ’tha
suvīrasya ripuñjayaḥ

PALABRA POR PALABRA



TRADUCCION

De Supārśva nació Sumati; de Sumati, Sannatimān; y de Sannatimān, Kṛtī, que obtuvo de Brahmā poderes místicos y enseñó seis saṁhitās a partir de los versos prācyasāma del Sāma Veda. El hijo de Kṛtī fue Nīpa; el hijo de Nīpa, Udgrāyudha; el hijo de Udgrāyudha, Kṣemya; el hijo de Kṣemya, Suvīra; y el hijo de Suvīra, Ripuñjaya.

SIGNIFICADO

Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.



Dona al Bhaktivedanta Library