|
Śrīmad-Bhāgavatam << Canto 9, Liberación >> << 21 - La dinastía de Bharata >> <<VERSO 22 >>
ajamīḍhād bṛhadiṣus tasya putro bṛhaddhanuḥ bṛhatkāyas tatas tasya putra āsīj jayadrathaḥ
PALABRA POR PALABRA
TRADUCCION
 | De Ajamīḍha nació Bṛhadiṣu, de Bhṛhadiṣu nació Bṛhaddhanu, de Bṛhaddhanu nació Bṛhatkāya, y de Bṛhatkāya nació Jayadratha.
|
SIGNIFICADO
 | Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.
|
|
| |