Śrīmad-Bhāgavatam
<< Canto 9, Liberación >>
<< 21 - La dinastía de Bharata >>
<<VERSO 22 >>

ajamīḍhād bṛhadiṣus
tasya putro bṛhaddhanuḥ
bṛhatkāyas tatas tasya
putra āsīj jayadrathaḥ

PALABRA POR PALABRA



TRADUCCION

De Ajamīḍha nació Bṛhadiṣu, de Bhṛhadiṣu nació Bṛhaddhanu, de Bṛhaddhanu nació Bṛhatkāya, y de Bṛhatkāya nació Jayadratha.

SIGNIFICADO

Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.



Dona al Bhaktivedanta Library