Śrīmad-Bhāgavatam
<< Canto 9, Liberación >>
<< 18 - El Rey Yayāti recobra la juventud >>
<<VERSO 17 >>

evaṁ-vidhaiḥ suparuṣaiḥ
kṣiptvācārya-sutāṁ satīm
śarmiṣṭhā prākṣipat kūpe
vāsaś cādāya manyunā

PALABRA POR PALABRA



TRADUCCION

Después de insultar a Devayānī con esas desagradables palabras, Śarmiṣṭhā, muy iracunda, tiró a la hija de Śukrācārya a un pozo y se llevó sus ropas.

SIGNIFICADO

Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.



Dona al Bhaktivedanta Library