Śrīmad-Bhāgavatam
<< Canto 9, Liberación >>
<< 18 - El Rey Yayāti recobra la juventud >>
<<VERSO 10 >>

śarmiṣṭhājānatī vāso
guru-putryāḥ samavyayat
svīyaṁ matvā prakupitā
devayānīdam abravīt

PALABRA POR PALABRA



TRADUCCION

Cuando Śarmiṣṭhā, sin darse cuenta, se puso las ropas de Devayānī, Devayānī se irritó con ella y le dirigió las siguientes palabras.

SIGNIFICADO

Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.



Dona al Bhaktivedanta Library