|
Śrīmad-Bhāgavatam << Canto 9, Liberación >> << 18 - El Rey Yayāti recobra la juventud >> <<VERSO 10 >>
śarmiṣṭhājānatī vāso guru-putryāḥ samavyayat svīyaṁ matvā prakupitā devayānīdam abravīt
PALABRA POR PALABRA
TRADUCCION
 | Cuando Śarmiṣṭhā, sin darse cuenta, se puso las ropas de Devayānī, Devayānī se irritó con ella y le dirigió las siguientes palabras.
|
SIGNIFICADO
 | Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.
|
|
| |