Śrīmad-Bhāgavatam
<< Canto 9, Liberación >>
<< 17 - Dinastías de los hijos de Purūravā >>
<<VERSO 1-3 >>

śrī-bādarāyaṇir uvāca
yaḥ purūravasaḥ putra
āyus tasyābhavan sutāḥ
nahuṣaḥ kṣatravṛddhaś ca
rajī rābhaś ca vīryavān
anenā iti rājendra
śṛṇu kṣatravṛdho ’nvayam
kṣatravṛddha-sutasyāsan
suhotrasyātmajās trayaḥ
kāśyaḥ kuśo gṛtsamada
iti gṛtsamadād abhūt
śunakaḥ śaunako yasya
bahvṛca-pravaro muniḥ

PALABRA POR PALABRA



TRADUCCION

Śukadeva Gosvāmī dijo: Purūravā tuvo un hijo llamado Āyu, cuyos muy poderosos hijos fueron Nahuṣa, Kṣatravṛddha, Rajī, Rābha y Anenā. ¡Oh, Mahārāja Parīkṣit!, escucha ahora acerca de la dinastía de Kṣatravṛddha. El hijo de Kṣatravṛddha fue Suhotra, que tuvo tres hijos: Kāśya, Kuśa y Gṛtsamada. De Gṛtsamada nació Śunaka, y de él el gran santo Śaunaka, el mejor entre los conocedores del Ṛg Veda.

SIGNIFICADO

Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.



Dona al Bhaktivedanta Library