Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 9 - Liberación
<<
1 - El Rey Sudyumna se transforma en mujer
>>
Indice
Transliteración
Devanagari
Descripción
9.1.1
śrī-rājovāca
manvantarāṇi sarvāṇi
tvayoktāni śrutāni me
vīryāṇy ananta-vīryasya
hares tatra kṛtāni ca
9.1.2-3
yo ’sau satyavrato nāma
rājarṣir draviḍeśvaraḥ
jñānaṁ yo ’tīta-kalpānte
lebhe puruṣa-sevayā
sa vai vivasvataḥ putro
manur āsīd iti śrutam
tvattas tasya sutāḥ proktā
ikṣvāku-pramukhā nṛpāḥ
9.1.4
teṣāṁ vaṁśaṁ pṛthag brahman
vaṁśānucaritāni ca
kīrtayasva mahā-bhāga
nityaṁ śuśrūṣatāṁ hi naḥ
9.1.5
ye bhūtā ye bhaviṣyāś ca
bhavanty adyatanāś ca ye
teṣāṁ naḥ puṇya-kīrtīnāṁ
sarveṣāṁ vada vikramān
9.1.6
śrī-sūta uvāca
evaṁ parīkṣitā rājñā
sadasi brahma-vādinām
pṛṣṭaḥ provāca bhagavāñ
chukaḥ parama-dharma-vit
9.1.7
śrī-śuka uvāca
śrūyatāṁ mānavo vaṁśaḥ
prācuryeṇa parantapa
na śakyate vistarato
vaktuṁ varṣa-śatair api
9.1.8
parāvareṣāṁ bhūtānām
ātmā yaḥ puruṣaḥ paraḥ
sa evāsīd idaṁ viśvaṁ
kalpānte ’nyan na kiñcana
9.1.9
tasya nābheḥ samabhavat
padma-koṣo hiraṇmayaḥ
tasmiñ jajñe mahārāja
svayambhūś catur-ānanaḥ
9.1.10
marīcir manasas tasya
jajñe tasyāpi kaśyapaḥ
dākṣāyaṇyāṁ tato ’dityāṁ
vivasvān abhavat sutaḥ
9.1.11-12
tato manuḥ śrāddhadevaḥ
saṁjñāyām āsa bhārata
śraddhāyāṁ janayām āsa
daśa putrān sa ātmavān
ikṣvāku-nṛga-śaryāti-
diṣṭa-dhṛṣṭa-karūṣakān
nariṣyantaṁ pṛṣadhraṁ ca
nabhagaṁ ca kaviṁ vibhuḥ
9.1.13
aprajasya manoḥ pūrvaṁ
vasiṣṭho bhagavān kila
mitrā-varuṇayor iṣṭiṁ
prajārtham akarod vibhuḥ
9.1.14
tatra śraddhā manoḥ patnī
hotāraṁ samayācata
duhitrartham upāgamya
praṇipatya payovratā
9.1.15
preṣito ’dhvaryuṇā hotā
vyacarat tat samāhitaḥ
gṛhīte haviṣi vācā
vaṣaṭ-kāraṁ gṛṇan dvijaḥ
9.1.16
hotus tad-vyabhicāreṇa
kanyelā nāma sābhavat
tāṁ vilokya manuḥ prāha
nātituṣṭamanā gurum
9.1.17
bhagavan kim idaṁ jātaṁ
karma vo brahma-vādinām
viparyayam aho kaṣṭaṁ
maivaṁ syād brahma-vikriyā
9.1.18
yūyaṁ brahma-vido yuktās
tapasā dagdha-kilbiṣāḥ
kutaḥ saṅkalpa-vaiṣamyam
anṛtaṁ vibudheṣv iva
9.1.19
niśamya tad vacas tasya
bhagavān prapitāmahaḥ
hotur vyatikramaṁ jñātvā
babhāṣe ravi-nandanam
9.1.20
etat saṅkalpa-vaiṣamyaṁ
hotus te vyabhicārataḥ
tathāpi sādhayiṣye te
suprajāstvaṁ sva-tejasā
9.1.21
evaṁ vyavasito rājan
bhagavān sa mahā-yaśāḥ
astauṣīd ādi-puruṣam
ilāyāḥ puṁstva-kāmyayā
9.1.22
tasmai kāma-varaṁ tuṣṭo
bhagavān harir īśvaraḥ
dadāv ilābhavat tena
sudyumnaḥ puruṣarṣabhaḥ
9.1.23-24
sa ekadā mahārāja
vicaran mṛgayāṁ vane
vṛtaḥ katipayāmātyair
aśvam āruhya saindhavam
pragṛhya ruciraṁ cāpaṁ
śarāṁś ca paramādbhutān
daṁśito ’numṛgaṁ vīro
jagāma diśam uttarām
9.1.25
sukumāra-vanaṁ meror
adhastāt praviveśa ha
yatrāste bhagavāñ charvo
ramamāṇaḥ sahomayā
9.1.26
tasmin praviṣṭa evāsau
sudyumnaḥ para-vīra-hā
apaśyat striyam ātmānam
aśvaṁ ca vaḍavāṁ nṛpa
9.1.27
tathā tad-anugāḥ sarve
ātma-liṅga-viparyayam
dṛṣṭvā vimanaso ’bhūvan
vīkṣamāṇāḥ parasparam
9.1.28
śrī-rājovāca
katham evaṁ guṇo deśaḥ
kena vā bhagavan kṛtaḥ
praśnam enaṁ samācakṣva
paraṁ kautūhalaṁ hi naḥ
9.1.29
śrī-śuka uvāca
ekadā giriśaṁ draṣṭum
ṛṣayas tatra suvratāḥ
diśo vitimirābhāsāḥ
kurvantaḥ samupāgaman
9.1.30
tān vilokyāmbikā devī
vivāsā vrīḍitā bhṛśam
bhartur aṅkāt samutthāya
nīvīm āśv atha paryadhāt
9.1.31
ṛṣayo ’pi tayor vīkṣya
prasaṅgaṁ ramamāṇayoḥ
nivṛttāḥ prayayus tasmān
nara-nārāyaṇāśramam
9.1.32
tad idaṁ bhagavān āha
priyāyāḥ priya-kāmyayā
sthānaṁ yaḥ praviśed etat
sa vai yoṣid bhaved iti
9.1.33
tata ūrdhvaṁ vanaṁ tad vai
puruṣā varjayanti hi
sā cānucara-saṁyuktā
vicacāra vanād vanam
9.1.34
atha tām āśramābhyāśe
carantīṁ pramadottamām
strībhiḥ parivṛtāṁ vīkṣya
cakame bhagavān budhaḥ
9.1.35
sāpi taṁ cakame subhrūḥ
somarāja-sutaṁ patim
sa tasyāṁ janayām āsa
purūravasam ātmajam
9.1.36
evaṁ strītvam anuprāptaḥ
sudyumno mānavo nṛpaḥ
sasmāra sa kulācāryaṁ
vasiṣṭham iti śuśruma
9.1.37
sa tasya tāṁ daśāṁ dṛṣṭvā
kṛpayā bhṛśa-pīḍitaḥ
sudyumnasyāśayan puṁstvam
upādhāvata śaṅkaram
9.1.38-39
tuṣṭas tasmai sa bhagavān
ṛṣaye priyam āvahan
svāṁ ca vācam ṛtāṁ kurvann
idam āha viśāmpate
māsaṁ pumān sa bhavitā
māsaṁ strī tava gotrajaḥ
itthaṁ vyavasthayā kāmaṁ
sudyumno ’vatu medinīm
9.1.40
ācāryānugrahāt kāmaṁ
labdhvā puṁstvaṁ vyavasthayā
pālayām āsa jagatīṁ
nābhyanandan sma taṁ prajāḥ
9.1.41
tasyotkalo gayo rājan
vimalaś ca trayaḥ sutāḥ
dakṣiṇā-patha-rājāno
babhūvur dharma-vatsalāḥ
9.1.42
tataḥ pariṇate kāle
pratiṣṭhāna-patiḥ prabhuḥ
purūravasa utsṛjya
gāṁ putrāya gato vanam
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library