Śrīmad-Bhāgavatam
Canto 9 - Liberación

<< 1 - El Rey Sudyumna se transforma en mujer >>
    Indice        Transliteración        Devanagari        Descripción    
9.1.1śrī-rājovāca manvantarāṇi sarvāṇi tvayoktāni śrutāni me vīryāṇy ananta-vīryasya hares tatra kṛtāni ca
9.1.2-3yo ’sau satyavrato nāma rājarṣir draviḍeśvaraḥ jñānaṁ yo ’tīta-kalpānte lebhe puruṣa-sevayā sa vai vivasvataḥ putro manur āsīd iti śrutam tvattas tasya sutāḥ proktā ikṣvāku-pramukhā nṛpāḥ
9.1.4teṣāṁ vaṁśaṁ pṛthag brahman vaṁśānucaritāni ca kīrtayasva mahā-bhāga nityaṁ śuśrūṣatāṁ hi naḥ
9.1.5ye bhūtā ye bhaviṣyāś ca bhavanty adyatanāś ca ye teṣāṁ naḥ puṇya-kīrtīnāṁ sarveṣāṁ vada vikramān
9.1.6śrī-sūta uvāca evaṁ parīkṣitā rājñā sadasi brahma-vādinām pṛṣṭaḥ provāca bhagavāñ chukaḥ parama-dharma-vit
9.1.7śrī-śuka uvāca śrūyatāṁ mānavo vaṁśaḥ prācuryeṇa parantapa na śakyate vistarato vaktuṁ varṣa-śatair api
9.1.8parāvareṣāṁ bhūtānām ātmā yaḥ puruṣaḥ paraḥ sa evāsīd idaṁ viśvaṁ kalpānte ’nyan na kiñcana
9.1.9tasya nābheḥ samabhavat padma-koṣo hiraṇmayaḥ tasmiñ jajñe mahārāja svayambhūś catur-ānanaḥ
9.1.10marīcir manasas tasya jajñe tasyāpi kaśyapaḥ dākṣāyaṇyāṁ tato ’dityāṁ vivasvān abhavat sutaḥ
9.1.11-12tato manuḥ śrāddhadevaḥ saṁjñāyām āsa bhārata śraddhāyāṁ janayām āsa daśa putrān sa ātmavān ikṣvāku-nṛga-śaryāti- diṣṭa-dhṛṣṭa-karūṣakān nariṣyantaṁ pṛṣadhraṁ ca nabhagaṁ ca kaviṁ vibhuḥ
9.1.13aprajasya manoḥ pūrvaṁ vasiṣṭho bhagavān kila mitrā-varuṇayor iṣṭiṁ prajārtham akarod vibhuḥ
9.1.14tatra śraddhā manoḥ patnī hotāraṁ samayācata duhitrartham upāgamya praṇipatya payovratā
9.1.15preṣito ’dhvaryuṇā hotā vyacarat tat samāhitaḥ gṛhīte haviṣi vācā vaṣaṭ-kāraṁ gṛṇan dvijaḥ
9.1.16hotus tad-vyabhicāreṇa kanyelā nāma sābhavat tāṁ vilokya manuḥ prāha nātituṣṭamanā gurum
9.1.17bhagavan kim idaṁ jātaṁ karma vo brahma-vādinām viparyayam aho kaṣṭaṁ maivaṁ syād brahma-vikriyā
9.1.18yūyaṁ brahma-vido yuktās tapasā dagdha-kilbiṣāḥ kutaḥ saṅkalpa-vaiṣamyam anṛtaṁ vibudheṣv iva
9.1.19niśamya tad vacas tasya bhagavān prapitāmahaḥ hotur vyatikramaṁ jñātvā babhāṣe ravi-nandanam
9.1.20etat saṅkalpa-vaiṣamyaṁ hotus te vyabhicārataḥ tathāpi sādhayiṣye te suprajāstvaṁ sva-tejasā
9.1.21evaṁ vyavasito rājan bhagavān sa mahā-yaśāḥ astauṣīd ādi-puruṣam ilāyāḥ puṁstva-kāmyayā
9.1.22tasmai kāma-varaṁ tuṣṭo bhagavān harir īśvaraḥ dadāv ilābhavat tena sudyumnaḥ puruṣarṣabhaḥ
9.1.23-24sa ekadā mahārāja vicaran mṛgayāṁ vane vṛtaḥ katipayāmātyair aśvam āruhya saindhavam pragṛhya ruciraṁ cāpaṁ śarāṁś ca paramādbhutān daṁśito ’numṛgaṁ vīro jagāma diśam uttarām
9.1.25sukumāra-vanaṁ meror adhastāt praviveśa ha yatrāste bhagavāñ charvo ramamāṇaḥ sahomayā
9.1.26tasmin praviṣṭa evāsau sudyumnaḥ para-vīra-hā apaśyat striyam ātmānam aśvaṁ ca vaḍavāṁ nṛpa
9.1.27tathā tad-anugāḥ sarve ātma-liṅga-viparyayam dṛṣṭvā vimanaso ’bhūvan vīkṣamāṇāḥ parasparam
9.1.28śrī-rājovāca katham evaṁ guṇo deśaḥ kena vā bhagavan kṛtaḥ praśnam enaṁ samācakṣva paraṁ kautūhalaṁ hi naḥ
9.1.29śrī-śuka uvāca ekadā giriśaṁ draṣṭum ṛṣayas tatra suvratāḥ diśo vitimirābhāsāḥ kurvantaḥ samupāgaman
9.1.30tān vilokyāmbikā devī vivāsā vrīḍitā bhṛśam bhartur aṅkāt samutthāya nīvīm āśv atha paryadhāt
9.1.31ṛṣayo ’pi tayor vīkṣya prasaṅgaṁ ramamāṇayoḥ nivṛttāḥ prayayus tasmān nara-nārāyaṇāśramam
9.1.32tad idaṁ bhagavān āha priyāyāḥ priya-kāmyayā sthānaṁ yaḥ praviśed etat sa vai yoṣid bhaved iti
9.1.33tata ūrdhvaṁ vanaṁ tad vai puruṣā varjayanti hi sā cānucara-saṁyuktā vicacāra vanād vanam
9.1.34atha tām āśramābhyāśe carantīṁ pramadottamām strībhiḥ parivṛtāṁ vīkṣya cakame bhagavān budhaḥ
9.1.35sāpi taṁ cakame subhrūḥ somarāja-sutaṁ patim sa tasyāṁ janayām āsa purūravasam ātmajam
9.1.36evaṁ strītvam anuprāptaḥ sudyumno mānavo nṛpaḥ sasmāra sa kulācāryaṁ vasiṣṭham iti śuśruma
9.1.37sa tasya tāṁ daśāṁ dṛṣṭvā kṛpayā bhṛśa-pīḍitaḥ sudyumnasyāśayan puṁstvam upādhāvata śaṅkaram
9.1.38-39tuṣṭas tasmai sa bhagavān ṛṣaye priyam āvahan svāṁ ca vācam ṛtāṁ kurvann idam āha viśāmpate māsaṁ pumān sa bhavitā māsaṁ strī tava gotrajaḥ itthaṁ vyavasthayā kāmaṁ sudyumno ’vatu medinīm
9.1.40ācāryānugrahāt kāmaṁ labdhvā puṁstvaṁ vyavasthayā pālayām āsa jagatīṁ nābhyanandan sma taṁ prajāḥ
9.1.41tasyotkalo gayo rājan vimalaś ca trayaḥ sutāḥ dakṣiṇā-patha-rājāno babhūvur dharma-vatsalāḥ
9.1.42tataḥ pariṇate kāle pratiṣṭhāna-patiḥ prabhuḥ purūravasa utsṛjya gāṁ putrāya gato vanam
Dona al Bhaktivedanta Library