Śrīmad-Bhāgavatam
<< Canto 9, Liberación >>
<< 1 - El Rey Sudyumna se transforma en mujer >>
<<VERSO 11-12 >>

tato manuḥ śrāddhadevaḥ
saṁjñāyām āsa bhārata
śraddhāyāṁ janayām āsa
daśa putrān sa ātmavān
ikṣvāku-nṛga-śaryāti-
diṣṭa-dhṛṣṭa-karūṣakān
nariṣyantaṁ pṛṣadhraṁ ca
nabhagaṁ ca kaviṁ vibhuḥ

PALABRA POR PALABRA



TRADUCCION

¡Oh, rey, el mejor de la dinastía Bhārata!, en el vientre de Saṁjñā, Vivasvān engendró a Śrāddhadeva Manu. Habiendo conquistado sus sentidos, Śrāddhadeva Manu engendró diez hijos en el vientre de su esposa, Śraddhā. Esos hijos fueron Ikṣvāku, Nṛga, Śaryāti, Diṣṭa, Dhṛṣṭa, Karūṣaka, Nariṣyanta, Pṛṣadhra, Nabhaga y Kavi.

SIGNIFICADO

Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.



Dona al Bhaktivedanta Library