Śrīmad-Bhāgavatam
Canto 8 - Retirada de las Creaciones Cósmicas

<< 9 - El Señor se encarna en la forma de Mohinī-Mūrti >>
    Indice        Transliteración        Devanagari        Descripción    
8.9.1śrī-śuka uvāca te ’nyonyato ’surāḥ pātraṁ harantas tyakta-sauhṛdāḥ kṣipanto dasyu-dharmāṇa āyāntīṁ dadṛśuḥ striyam
8.9.2aho rūpam aho dhāma aho asyā navaṁ vayaḥ iti te tām abhidrutya papracchur jāta-hṛc-chayāḥ
8.9.3kā tvaṁ kañja-palāśākṣi kuto vā kiṁ cikīrṣasi kasyāsi vada vāmoru mathnatīva manāṁsi naḥ
8.9.4na vayaṁ tvāmarair daityaiḥ siddha-gandharva-cāraṇaiḥ nāspṛṣṭa-pūrvāṁ jānīmo lokeśaiś ca kuto nṛbhiḥ
8.9.5nūnaṁ tvaṁ vidhinā subhrūḥ preṣitāsi śarīriṇām sarvendriya-manaḥ-prītiṁ vidhātuṁ saghṛṇena kim
8.9.6sā tvaṁ naḥ spardhamānānām eka-vastuni mānini jñātīnāṁ baddha-vairāṇāṁ śaṁ vidhatsva sumadhyame
8.9.7vayaṁ kaśyapa-dāyādā bhrātaraḥ kṛta-pauruṣāḥ vibhajasva yathā-nyāyaṁ naiva bhedo yathā bhavet
8.9.8ity upāmantrito daityair māyā-yoṣid-vapur hariḥ prahasya rucirāpāṅgair nirīkṣann idam abravīt
8.9.9śrī-bhagavān uvāca kathaṁ kaśyapa-dāyādāḥ puṁścalyāṁ mayi saṅgatāḥ viśvāsaṁ paṇḍito jātu kāminīṣu na yāti hi
8.9.10sālāvṛkāṇāṁ strīṇāṁ ca svairiṇīnāṁ sura-dviṣaḥ sakhyāny āhur anityāni nūtnaṁ nūtnaṁ vicinvatām
8.9.11śrī-śuka uvāca iti te kṣvelitais tasyā āśvasta-manaso ’surāḥ jahasur bhāva-gambhīraṁ daduś cāmṛta-bhājanam
8.9.12tato gṛhītvāmṛta-bhājanaṁ harir babhāṣa īṣat-smita-śobhayā girā yady abhyupetaṁ kva ca sādhv asādhu vā kṛtaṁ mayā vo vibhaje sudhām imām
8.9.13ity abhivyāhṛtaṁ tasyā ākarṇyāsura-puṅgavāḥ apramāṇa-vidas tasyās tat tathety anvamaṁsata
8.9.14-15athopoṣya kṛta-snānā hutvā ca haviṣānalam dattvā go-vipra-bhūtebhyaḥ kṛta-svastyayanā dvijaiḥ yathopajoṣaṁ vāsāṁsi paridhāyāhatāni te kuśeṣu prāviśan sarve prāg-agreṣv abhibhūṣitāḥ
8.9.16-17prāṅ-mukheṣūpaviṣṭeṣu sureṣu ditijeṣu ca dhūpāmodita-śālāyāṁ juṣṭāyāṁ mālya-dīpakaiḥ tasyāṁ narendra karabhorur uśad-dukūla- śroṇī-taṭālasa-gatir mada-vihvalākṣī sā kūjatī kanaka-nūpura-śiñjitena kumbha-stanī kalasa-pāṇir athāviveśa
8.9.18tāṁ śrī-sakhīṁ kanaka-kuṇḍala-cāru-karṇa- nāsā-kapola-vadanāṁ para-devatākhyām saṁvīkṣya sammumuhur utsmita-vīkṣaṇena devāsurā vigalita-stana-paṭṭikāntām
8.9.19asurāṇāṁ sudhā-dānaṁ sarpāṇām iva durnayam matvā jāti-nṛśaṁsānāṁ na tāṁ vyabhajad acyutaḥ
8.9.20kalpayitvā pṛthak paṅktīr ubhayeṣāṁ jagat-patiḥ tāṁś copaveśayām āsa sveṣu sveṣu ca paṅktiṣu
8.9.21daityān gṛhīta-kalaso vañcayann upasañcaraiḥ dūra-sthān pāyayām āsa jarā-mṛtyu-harāṁ sudhām
8.9.22te pālayantaḥ samayam asurāḥ sva-kṛtaṁ nṛpa tūṣṇīm āsan kṛta-snehāḥ strī-vivāda-jugupsayā
8.9.23tasyāṁ kṛtātipraṇayāḥ praṇayāpāya-kātarāḥ bahu-mānena cābaddhā nocuḥ kiñcana vipriyam
8.9.24deva-liṅga-praticchannaḥ svarbhānur deva-saṁsadi praviṣṭaḥ somam apibac candrārkābhyāṁ ca sūcitaḥ
8.9.25cakreṇa kṣura-dhāreṇa jahāra pibataḥ śiraḥ haris tasya kabandhas tu sudhayāplāvito ’patat
8.9.26śiras tv amaratāṁ nītam ajo graham acīkḷpat yas tu parvaṇi candrārkāv abhidhāvati vaira-dhīḥ
8.9.27pīta-prāye ’mṛte devair bhagavān loka-bhāvanaḥ paśyatām asurendrāṇāṁ svaṁ rūpaṁ jagṛhe hariḥ
8.9.28evaṁ surāsura-gaṇāḥ sama-deśa-kāla- hetv-artha-karma-matayo ’pi phale vikalpāḥ tatrāmṛtaṁ sura-gaṇāḥ phalam añjasāpur yat-pāda-paṅkaja-rajaḥ-śrayaṇān na daityāḥ
8.9.29yad yujyate ’su-vasu-karma-mano-vacobhir dehātmajādiṣu nṛbhis tad asat pṛthaktvāt tair eva sad bhavati yat kriyate ’pṛthaktvāt sarvasya tad bhavati mūla-niṣecanaṁ yat
Dona al Bhaktivedanta Library