Śrīmad-Bhāgavatam
Canto 8 - Retirada de las Creaciones Cósmicas

<< 7 - El Señor Śiva bebe el veneno y salva al universo >>
    Indice        Transliteración        Devanagari        Descripción    
8.7.1śrī-śuka uvāca te nāga-rājam āmantrya phala-bhāgena vāsukim parivīya girau tasmin netram abdhiṁ mudānvitāḥ ārebhire surā yattā amṛtārthe kurūdvaha
8.7.2hariḥ purastāj jagṛhe pūrvaṁ devās tato ’bhavan
8.7.3tan naicchan daitya-patayo mahā-puruṣa-ceṣṭitam na gṛhṇīmo vayaṁ puccham aher aṅgam amaṅgalam svādhyāya-śruta-sampannāḥ prakhyātā janma-karmabhiḥ
8.7.4iti tūṣṇīṁ sthitān daityān vilokya puruṣottamaḥ smayamāno visṛjyāgraṁ pucchaṁ jagrāha sāmaraḥ
8.7.5kṛta-sthāna-vibhāgās ta evaṁ kaśyapa-nandanāḥ mamanthuḥ paramaṁ yattā amṛtārthaṁ payo-nidhim
8.7.6mathyamāne ’rṇave so ’drir anādhāro hy apo ’viśat dhriyamāṇo ’pi balibhir gauravāt pāṇḍu-nandana
8.7.7te sunirviṇṇa-manasaḥ parimlāna-mukha-śriyaḥ āsan sva-pauruṣe naṣṭe daivenātibalīyasā
8.7.8vilokya vighneśa-vidhiṁ tadeśvaro duranta-vīryo ’vitathābhisandhiḥ kṛtvā vapuḥ kacchapam adbhutam mahat praviśya toyaṁ girim ujjahāra
8.7.9tam utthitaṁ vīkṣya kulācalaṁ punaḥ samudyatā nirmathituṁ surāsurāḥ dadhāra pṛṣṭhena sa lakṣa-yojana- prastāriṇā dvīpa ivāparo mahān
8.7.10surāsurendrair bhuja-vīrya-vepitaṁ paribhramantaṁ girim aṅga pṛṣṭhataḥ bibhrat tad-āvartanam ādi-kacchapo mene ’ṅga-kaṇḍūyanam aprameyaḥ
8.7.11tathāsurān āviśad āsureṇa rūpeṇa teṣāṁ bala-vīryam īrayan uddīpayan deva-gaṇāṁś ca viṣṇur daivena nāgendram abodha-rūpaḥ
8.7.12upary agendraṁ giri-rāḍ ivānya ākramya hastena sahasra-bāhuḥ tasthau divi brahma-bhavendra-mukhyair abhiṣṭuvadbhiḥ sumano-’bhivṛṣṭaḥ
8.7.13upary adhaś cātmani gotra-netrayoḥ pareṇa te prāviśatā samedhitāḥ mamanthur abdhiṁ tarasā madotkaṭā mahādriṇā kṣobhita-nakra-cakram
8.7.14ahīndra-sāhasra-kaṭhora-dṛṅ-mukha- śvāsāgni-dhūmāhata-varcaso ’surāḥ pauloma-kāleya-balīlvalādayo davāgni-dagdhāḥ saralā ivābhavan
8.7.15devāṁś ca tac-chvāsa-śikhā-hata-prabhān dhūmrāmbara-srag-vara-kañcukānanān samabhyavarṣan bhagavad-vaśā ghanā vavuḥ samudrormy-upagūḍha-vāyavaḥ
8.7.16mathyamānāt tathā sindhor devāsura-varūtha-paiḥ yadā sudhā na jāyeta nirmamanthājitaḥ svayam
8.7.17megha-śyāmaḥ kanaka-paridhiḥ karṇa-vidyota-vidyun mūrdhni bhrājad-vilulita-kacaḥ srag-dharo rakta-netraḥ jaitrair dorbhir jagad-abhaya-dair dandaśūkaṁ gṛhītvā mathnan mathnā pratigirir ivāśobhatātho dhṛtādriḥ
8.7.18nirmathyamānād udadher abhūd viṣaṁ maholbaṇaṁ hālahalāhvam agrataḥ sambhrānta-mīnonmakarāhi-kacchapāt timi-dvipa-grāha-timiṅgilākulāt
8.7.19tad ugra-vegaṁ diśi diśy upary adho visarpad utsarpad asahyam aprati bhītāḥ prajā dudruvur aṅga seśvarā arakṣyamāṇāḥ śaraṇaṁ sadāśivam
8.7.20vilokya taṁ deva-varaṁ tri-lokyā bhavāya devyābhimataṁ munīnām āsīnam adrāv apavarga-hetos tapo juṣāṇaṁ stutibhiḥ praṇemuḥ
8.7.21śrī-prajāpataya ūcuḥ deva-deva mahā-deva bhūtātman bhūta-bhāvana trāhi naḥ śaraṇāpannāṁs trailokya-dahanād viṣāt
8.7.22tvam ekaḥ sarva-jagata īśvaro bandha-mokṣayoḥ taṁ tvām arcanti kuśalāḥ prapannārti-haraṁ gurum
8.7.23guṇa-mayyā sva-śaktyāsya sarga-sthity-apyayān vibho dhatse yadā sva-dṛg bhūman brahma-viṣṇu-śivābhidhām
8.7.24tvaṁ brahma paramaṁ guhyaṁ sad-asad-bhāva-bhāvanam nānā-śaktibhir ābhātas tvam ātmā jagad-īśvaraḥ
8.7.25tvaṁ śabda-yonir jagad-ādir ātmā prāṇendriya-dravya-guṇaḥ svabhāvaḥ kālaḥ kratuḥ satyam ṛtaṁ ca dharmas tvayy akṣaraṁ yat tri-vṛd-āmananti
8.7.26agnir mukhaṁ te ’khila-devatātmā kṣitiṁ vidur loka-bhavāṅghri-paṅkajam kālaṁ gatiṁ te ’khila-devatātmano diśaś ca karṇau rasanaṁ jaleśam
8.7.27nābhir nabhas te śvasanaṁ nabhasvān sūryaś ca cakṣūṁṣi jalaṁ sma retaḥ parāvarātmāśrayaṇaṁ tavātmā somo mano dyaur bhagavan śiras te
8.7.28kukṣiḥ samudrā girayo ’sthi-saṅghā romāṇi sarvauṣadhi-vīrudhas te chandāṁsi sākṣāt tava sapta dhātavas trayī-mayātman hṛdayaṁ sarva-dharmaḥ
8.7.29mukhāni pañcopaniṣadas taveśa yais triṁśad-aṣṭottara-mantra-vargaḥ yat tac chivākhyaṁ paramātma-tattvaṁ deva svayaṁ-jyotir avasthitis te
8.7.30chāyā tv adharmormiṣu yair visargo netra-trayaṁ sattva-rajas-tamāṁsi sāṅkhyātmanaḥ śāstra-kṛtas tavekṣā chandomayo deva ṛṣiḥ purāṇaḥ
8.7.31na te giri-trākhila-loka-pāla- viriñca-vaikuṇṭha-surendra-gamyam jyotiḥ paraṁ yatra rajas tamaś ca sattvaṁ na yad brahma nirasta-bhedam
8.7.32kāmādhvara-tripura-kālagarādy-aneka- bhūta-druhaḥ kṣapayataḥ stutaye na tat te yas tv anta-kāla idam ātma-kṛtaṁ sva-netra- vahni-sphuliṅga-śikhayā bhasitaṁ na veda
8.7.33ye tv ātma-rāma-gurubhir hṛdi cintitāṅghri- dvandvaṁ carantam umayā tapasābhitaptam katthanta ugra-paruṣaṁ nirataṁ śmaśāne te nūnam ūtim avidaṁs tava hāta-lajjāḥ
8.7.34tat tasya te sad-asatoḥ parataḥ parasya nāñjaḥ svarūpa-gamane prabhavanti bhūmnaḥ brahmādayaḥ kim uta saṁstavane vayaṁ tu tat-sarga-sarga-viṣayā api śakti-mātram
8.7.35etat paraṁ prapaśyāmo na paraṁ te maheśvara mṛḍanāya hi lokasya vyaktis te ’vyakta-karmaṇaḥ
8.7.36śrī-śuka uvāca tad-vīkṣya vyasanaṁ tāsāṁ kṛpayā bhṛśa-pīḍitaḥ sarva-bhūta-suhṛd deva idam āha satīṁ priyām
8.7.37śrī-śiva uvāca aho bata bhavāny etat prajānāṁ paśya vaiśasam kṣīroda-mathanodbhūtāt kālakūṭād upasthitam
8.7.38āsāṁ prāṇa-parīpsūnāṁ vidheyam abhayaṁ hi me etāvān hi prabhor artho yad dīna-paripālanam
8.7.39prāṇaiḥ svaiḥ prāṇinaḥ pānti sādhavaḥ kṣaṇa-bhaṅguraiḥ baddha-vaireṣu bhūteṣu mohiteṣv ātma-māyayā
8.7.40puṁsaḥ kṛpayato bhadre sarvātmā prīyate hariḥ prīte harau bhagavati prīye ’haṁ sacarācaraḥ tasmād idaṁ garaṁ bhuñje prajānāṁ svastir astu me
8.7.41śrī-śuka uvāca evam āmantrya bhagavān bhavānīṁ viśva-bhāvanaḥ tad viṣaṁ jagdhum ārebhe prabhāva-jñānvamodata
8.7.42tataḥ karatalī-kṛtya vyāpi hālāhalaṁ viṣam abhakṣayan mahā-devaḥ kṛpayā bhūta-bhāvanaḥ
8.7.43tasyāpi darśayām āsa sva-vīryaṁ jala-kalmaṣaḥ yac cakāra gale nīlaṁ tac ca sādhor vibhūṣaṇam
8.7.44tapyante loka-tāpena sādhavaḥ prāyaśo janāḥ paramārādhanaṁ tad dhi puruṣasyākhilātmanaḥ
8.7.45niśamya karma tac chambhor deva-devasya mīḍhuṣaḥ prajā dākṣāyaṇī brahmā vaikuṇṭhaś ca śaśaṁsire
8.7.46praskannaṁ pibataḥ pāṇer yat kiñcij jagṛhuḥ sma tat vṛścikāhi-viṣauṣadhyo dandaśūkāś ca ye ’pare
Dona al Bhaktivedanta Library