Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 8 - Retirada de las Creaciones Cósmicas
<<
6 - Semidioses y demonios pactan una tregua
>>
Indice
Transliteración
Devanagari
Descripción
8.6.1
śrī-śuka uvāca
evaṁ stutaḥ sura-gaṇair
bhagavān harir īśvaraḥ
teṣām āvirabhūd rājan
sahasrārkodaya-dyutiḥ
8.6.2
tenaiva sahasā sarve
devāḥ pratihatekṣaṇāḥ
nāpaśyan khaṁ diśaḥ kṣauṇīm
ātmānaṁ ca kuto vibhum
8.6.3-7
viriñco bhagavān dṛṣṭvā
saha śarveṇa tāṁ tanum
svacchāṁ marakata-śyāmāṁ
kañja-garbhāruṇekṣaṇām
tapta-hemāvadātena
lasat-kauśeya-vāsasā
prasanna-cāru-sarvāṅgīṁ
sumukhīṁ sundara-bhruvam
mahā-maṇi-kirīṭena
keyūrābhyāṁ ca bhūṣitām
karṇābharaṇa-nirbhāta-
kapola-śrī-mukhāmbujām
kāñcīkalāpa-valaya-
hāra-nūpura-śobhitām
kaustubhābharaṇāṁ lakṣmīṁ
bibhratīṁ vana-mālinīm
sudarśanādibhiḥ svāstrair
mūrtimadbhir upāsitām
tuṣṭāva deva-pravaraḥ
saśarvaḥ puruṣaṁ param
sarvāmara-gaṇaiḥ sākaṁ
sarvāṅgair avaniṁ gataiḥ
8.6.8
śrī-brahmovāca
ajāta-janma-sthiti-saṁyamāyā-
guṇāya nirvāṇa-sukhārṇavāya
aṇor aṇimne ’parigaṇya-dhāmne
mahānubhāvāya namo namas te
8.6.9
rūpaṁ tavaitat puruṣarṣabhejyaṁ
śreyo ’rthibhir vaidika-tāntrikeṇa
yogena dhātaḥ saha nas tri-lokān
paśyāmy amuṣminn u ha viśva-mūrtau
8.6.10
tvayy agra āsīt tvayi madhya āsīt
tvayy anta āsīd idam ātma-tantre
tvam ādir anto jagato ’sya madhyaṁ
ghaṭasya mṛtsneva paraḥ parasmāt
8.6.11
tvaṁ māyayātmāśrayayā svayedaṁ
nirmāya viśvaṁ tad-anupraviṣṭaḥ
paśyanti yuktā manasā manīṣiṇo
guṇa-vyavāye ’py aguṇaṁ vipaścitaḥ
8.6.12
yathāgnim edhasy amṛtaṁ ca goṣu
bhuvy annam ambūdyamane ca vṛttim
yogair manuṣyā adhiyanti hi tvāṁ
guṇeṣu buddhyā kavayo vadanti
8.6.13
taṁ tvāṁ vayaṁ nātha samujjihānaṁ
saroja-nābhāticirepsitārtham
dṛṣṭvā gatā nirvṛtam adya sarve
gajā davārtā iva gāṅgam ambhaḥ
8.6.14
sa tvaṁ vidhatsvākhila-loka-pālā
vayaṁ yad arthās tava pāda-mūlam
samāgatās te bahir-antar-ātman
kiṁ vānya-vijñāpyam aśeṣa-sākṣiṇaḥ
8.6.15
ahaṁ giritraś ca surādayo ye
dakṣādayo ’gner iva ketavas te
kiṁ vā vidāmeśa pṛthag-vibhātā
vidhatsva śaṁ no dvija-deva-mantram
8.6.16
śrī-śuka uvāca
evaṁ viriñcādibhir īḍitas tad
vijñāya teṣāṁ hṛdayaṁ yathaiva
jagāda jīmūta-gabhīrayā girā
baddhāñjalīn saṁvṛta-sarva-kārakān
8.6.17
eka eveśvaras tasmin
sura-kārye sureśvaraḥ
vihartu-kāmas tān āha
samudronmathanādibhiḥ
8.6.18
śrī-bhagavān uvāca
hanta brahmann aho śambho
he devā mama bhāṣitam
śṛṇutāvahitāḥ sarve
śreyo vaḥ syād yathā surāḥ
8.6.19
yāta dānava-daiteyais
tāvat sandhir vidhīyatām
kālenānugṛhītais tair
yāvad vo bhava ātmanaḥ
8.6.20
arayo ’pi hi sandheyāḥ
sati kāryārtha-gaurave
ahi-mūṣikavad devā
hy arthasya padavīṁ gataiḥ
8.6.21
amṛtotpādane yatnaḥ
kriyatām avilambitam
yasya pītasya vai jantur
mṛtyu-grasto ’maro bhavet
8.6.22-23
kṣiptvā kṣīrodadhau sarvā
vīrut-tṛṇa-latauṣadhīḥ
manthānaṁ mandaraṁ kṛtvā
netraṁ kṛtvā tu vāsukim
sahāyena mayā devā
nirmanthadhvam atandritāḥ
kleśa-bhājo bhaviṣyanti
daityā yūyaṁ phala-grahāḥ
8.6.24
yūyaṁ tad anumodadhvaṁ
yad icchanty asurāḥ surāḥ
na saṁrambheṇa sidhyanti
sarvārthāḥ sāntvayā yathā
8.6.25
na bhetavyaṁ kālakūṭād
viṣāj jaladhi-sambhavāt
lobhaḥ kāryo na vo jātu
roṣaḥ kāmas tu vastuṣu
8.6.26
śrī-śuka uvāca
iti devān samādiśya
bhagavān puruṣottamaḥ
teṣām antardadhe rājan
svacchanda-gatir īśvaraḥ
8.6.27
atha tasmai bhagavate
namaskṛtya pitāmahaḥ
bhavaś ca jagmatuḥ svaṁ svaṁ
dhāmopeyur baliṁ surāḥ
8.6.28
dṛṣṭvārīn apy asaṁyattāñ
jāta-kṣobhān sva-nāyakān
nyaṣedhad daitya-rāṭ ślokyaḥ
sandhi-vigraha-kālavit
8.6.29
te vairocanim āsīnaṁ
guptaṁ cāsura-yūtha-paiḥ
śriyā paramayā juṣṭaṁ
jitāśeṣam upāgaman
8.6.30
mahendraḥ ślakṣṇayā vācā
sāntvayitvā mahā-matiḥ
abhyabhāṣata tat sarvaṁ
śikṣitaṁ puruṣottamāt
8.6.31
tat tv arocata daityasya
tatrānye ye ’surādhipāḥ
śambaro ’riṣṭanemiś ca
ye ca tripura-vāsinaḥ
8.6.32
tato devāsurāḥ kṛtvā
saṁvidaṁ kṛta-sauhṛdāḥ
udyamaṁ paramaṁ cakrur
amṛtārthe parantapa
8.6.33
tatas te mandara-girim
ojasotpāṭya durmadāḥ
nadanta udadhiṁ ninyuḥ
śaktāḥ parigha-bāhavaḥ
8.6.34
dūra-bhārodvaha-śrāntāḥ
śakra-vairocanādayaḥ
apārayantas taṁ voḍhuṁ
vivaśā vijahuḥ pathi
8.6.35
nipatan sa giris tatra
bahūn amara-dānavān
cūrṇayām āsa mahatā
bhāreṇa kanakācalaḥ
8.6.36
tāṁs tathā bhagna-manaso
bhagna-bāhūru-kandharān
vijñāya bhagavāṁs tatra
babhūva garuḍa-dhvajaḥ
8.6.37
giri-pāta-viniṣpiṣṭān
vilokyāmara-dānavān
īkṣayā jīvayām āsa
nirjarān nirvraṇān yathā
8.6.38
giriṁ cāropya garuḍe
hastenaikena līlayā
āruhya prayayāv abdhiṁ
surāsura-gaṇair vṛtaḥ
8.6.39
avaropya giriṁ skandhāt
suparṇaḥ patatāṁ varaḥ
yayau jalānta utsṛjya
hariṇā sa visarjitaḥ
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library