Śrīmad-Bhāgavatam
Canto 8 - Retirada de las Creaciones Cósmicas

<< 6 - Semidioses y demonios pactan una tregua >>
    Indice        Transliteración        Devanagari        Descripción    
8.6.1śrī-śuka uvāca evaṁ stutaḥ sura-gaṇair bhagavān harir īśvaraḥ teṣām āvirabhūd rājan sahasrārkodaya-dyutiḥ
8.6.2tenaiva sahasā sarve devāḥ pratihatekṣaṇāḥ nāpaśyan khaṁ diśaḥ kṣauṇīm ātmānaṁ ca kuto vibhum
8.6.3-7viriñco bhagavān dṛṣṭvā saha śarveṇa tāṁ tanum svacchāṁ marakata-śyāmāṁ kañja-garbhāruṇekṣaṇām tapta-hemāvadātena lasat-kauśeya-vāsasā prasanna-cāru-sarvāṅgīṁ sumukhīṁ sundara-bhruvam mahā-maṇi-kirīṭena keyūrābhyāṁ ca bhūṣitām karṇābharaṇa-nirbhāta- kapola-śrī-mukhāmbujām kāñcīkalāpa-valaya- hāra-nūpura-śobhitām kaustubhābharaṇāṁ lakṣmīṁ bibhratīṁ vana-mālinīm sudarśanādibhiḥ svāstrair mūrtimadbhir upāsitām tuṣṭāva deva-pravaraḥ saśarvaḥ puruṣaṁ param sarvāmara-gaṇaiḥ sākaṁ sarvāṅgair avaniṁ gataiḥ
8.6.8śrī-brahmovāca ajāta-janma-sthiti-saṁyamāyā- guṇāya nirvāṇa-sukhārṇavāya aṇor aṇimne ’parigaṇya-dhāmne mahānubhāvāya namo namas te
8.6.9rūpaṁ tavaitat puruṣarṣabhejyaṁ śreyo ’rthibhir vaidika-tāntrikeṇa yogena dhātaḥ saha nas tri-lokān paśyāmy amuṣminn u ha viśva-mūrtau
8.6.10tvayy agra āsīt tvayi madhya āsīt tvayy anta āsīd idam ātma-tantre tvam ādir anto jagato ’sya madhyaṁ ghaṭasya mṛtsneva paraḥ parasmāt
8.6.11tvaṁ māyayātmāśrayayā svayedaṁ nirmāya viśvaṁ tad-anupraviṣṭaḥ paśyanti yuktā manasā manīṣiṇo guṇa-vyavāye ’py aguṇaṁ vipaścitaḥ
8.6.12yathāgnim edhasy amṛtaṁ ca goṣu bhuvy annam ambūdyamane ca vṛttim yogair manuṣyā adhiyanti hi tvāṁ guṇeṣu buddhyā kavayo vadanti
8.6.13taṁ tvāṁ vayaṁ nātha samujjihānaṁ saroja-nābhāticirepsitārtham dṛṣṭvā gatā nirvṛtam adya sarve gajā davārtā iva gāṅgam ambhaḥ
8.6.14sa tvaṁ vidhatsvākhila-loka-pālā vayaṁ yad arthās tava pāda-mūlam samāgatās te bahir-antar-ātman kiṁ vānya-vijñāpyam aśeṣa-sākṣiṇaḥ
8.6.15ahaṁ giritraś ca surādayo ye dakṣādayo ’gner iva ketavas te kiṁ vā vidāmeśa pṛthag-vibhātā vidhatsva śaṁ no dvija-deva-mantram
8.6.16śrī-śuka uvāca evaṁ viriñcādibhir īḍitas tad vijñāya teṣāṁ hṛdayaṁ yathaiva jagāda jīmūta-gabhīrayā girā baddhāñjalīn saṁvṛta-sarva-kārakān
8.6.17eka eveśvaras tasmin sura-kārye sureśvaraḥ vihartu-kāmas tān āha samudronmathanādibhiḥ
8.6.18śrī-bhagavān uvāca hanta brahmann aho śambho he devā mama bhāṣitam śṛṇutāvahitāḥ sarve śreyo vaḥ syād yathā surāḥ
8.6.19yāta dānava-daiteyais tāvat sandhir vidhīyatām kālenānugṛhītais tair yāvad vo bhava ātmanaḥ
8.6.20arayo ’pi hi sandheyāḥ sati kāryārtha-gaurave ahi-mūṣikavad devā hy arthasya padavīṁ gataiḥ
8.6.21amṛtotpādane yatnaḥ kriyatām avilambitam yasya pītasya vai jantur mṛtyu-grasto ’maro bhavet
8.6.22-23kṣiptvā kṣīrodadhau sarvā vīrut-tṛṇa-latauṣadhīḥ manthānaṁ mandaraṁ kṛtvā netraṁ kṛtvā tu vāsukim sahāyena mayā devā nirmanthadhvam atandritāḥ kleśa-bhājo bhaviṣyanti daityā yūyaṁ phala-grahāḥ
8.6.24yūyaṁ tad anumodadhvaṁ yad icchanty asurāḥ surāḥ na saṁrambheṇa sidhyanti sarvārthāḥ sāntvayā yathā
8.6.25na bhetavyaṁ kālakūṭād viṣāj jaladhi-sambhavāt lobhaḥ kāryo na vo jātu roṣaḥ kāmas tu vastuṣu
8.6.26śrī-śuka uvāca iti devān samādiśya bhagavān puruṣottamaḥ teṣām antardadhe rājan svacchanda-gatir īśvaraḥ
8.6.27atha tasmai bhagavate namaskṛtya pitāmahaḥ bhavaś ca jagmatuḥ svaṁ svaṁ dhāmopeyur baliṁ surāḥ
8.6.28dṛṣṭvārīn apy asaṁyattāñ jāta-kṣobhān sva-nāyakān nyaṣedhad daitya-rāṭ ślokyaḥ sandhi-vigraha-kālavit
8.6.29te vairocanim āsīnaṁ guptaṁ cāsura-yūtha-paiḥ śriyā paramayā juṣṭaṁ jitāśeṣam upāgaman
8.6.30mahendraḥ ślakṣṇayā vācā sāntvayitvā mahā-matiḥ abhyabhāṣata tat sarvaṁ śikṣitaṁ puruṣottamāt
8.6.31tat tv arocata daityasya tatrānye ye ’surādhipāḥ śambaro ’riṣṭanemiś ca ye ca tripura-vāsinaḥ
8.6.32tato devāsurāḥ kṛtvā saṁvidaṁ kṛta-sauhṛdāḥ udyamaṁ paramaṁ cakrur amṛtārthe parantapa
8.6.33tatas te mandara-girim ojasotpāṭya durmadāḥ nadanta udadhiṁ ninyuḥ śaktāḥ parigha-bāhavaḥ
8.6.34dūra-bhārodvaha-śrāntāḥ śakra-vairocanādayaḥ apārayantas taṁ voḍhuṁ vivaśā vijahuḥ pathi
8.6.35nipatan sa giris tatra bahūn amara-dānavān cūrṇayām āsa mahatā bhāreṇa kanakācalaḥ
8.6.36tāṁs tathā bhagna-manaso bhagna-bāhūru-kandharān vijñāya bhagavāṁs tatra babhūva garuḍa-dhvajaḥ
8.6.37giri-pāta-viniṣpiṣṭān vilokyāmara-dānavān īkṣayā jīvayām āsa nirjarān nirvraṇān yathā
8.6.38giriṁ cāropya garuḍe hastenaikena līlayā āruhya prayayāv abdhiṁ surāsura-gaṇair vṛtaḥ
8.6.39avaropya giriṁ skandhāt suparṇaḥ patatāṁ varaḥ yayau jalānta utsṛjya hariṇā sa visarjitaḥ
Dona al Bhaktivedanta Library