sa vai pūrvam abhūd rājā pāṇḍyo draviḍa-sattamaḥ indradyumna iti khyāto viṣṇu-vrata-parāyaṇaḥ
PALABRA POR PALABRA
TRADUCCION
En su vida anterior, Gajendra había sido un vaiṣṇava, rey del país de Pāṇḍya, en la provincia de Draviḍa [India del Sur]. Se llamaba IndradyumnaMahārāja.
SIGNIFICADO
Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.