Śrīmad-Bhāgavatam
Canto 8 - Retirada de las Creaciones Cósmicas

<< 3 - Las oraciones de Gajendra >>
    Indice        Transliteración        Devanagari        Descripción    
8.3.1śrī-bādarāyaṇir uvāca evaṁ vyavasito buddhyā samādhāya mano hṛdi jajāpa paramaṁ jāpyaṁ prāg-janmany anuśikṣitam
8.3.2śrī-gajendra uvāca oṁ namo bhagavate tasmai yata etac cid-ātmakam puruṣāyādi-bījāya pareśāyābhidhīmahi
8.3.3yasminn idaṁ yataś cedaṁ yenedaṁ ya idaṁ svayam yo ’smāt parasmāc ca paras taṁ prapadye svayambhuvam
8.3.4yaḥ svātmanīdaṁ nija-māyayārpitaṁ kvacid vibhātaṁ kva ca tat tirohitam aviddha-dṛk sākṣy ubhayaṁ tad īkṣate sa ātma-mūlo ’vatu māṁ parāt-paraḥ
8.3.5kālena pañcatvam iteṣu kṛtsnaśo lokeṣu pāleṣu ca sarva-hetuṣu tamas tadāsīd gahanaṁ gabhīraṁ yas tasya pāre ’bhivirājate vibhuḥ
8.3.6na yasya devā ṛṣayaḥ padaṁ vidur jantuḥ punaḥ ko ’rhati gantum īritum yathā naṭasyākṛtibhir viceṣṭato duratyayānukramaṇaḥ sa māvatu
8.3.7didṛkṣavo yasya padaṁ sumaṅgalaṁ vimukta-saṅgā munayaḥ susādhavaḥ caranty aloka-vratam avraṇaṁ vane bhūtātma-bhūtāḥ suhṛdaḥ sa me gatiḥ
8.3.8-9na vidyate yasya ca janma karma vā na nāma-rūpe guṇa-doṣa eva vā tathāpi lokāpyaya-sambhavāya yaḥ sva-māyayā tāny anukālam ṛcchati tasmai namaḥ pareśāya brahmaṇe ’nanta-śaktaye arūpāyoru-rūpāya nama āścarya-karmaṇe
8.3.10nama ātma-pradīpāya sākṣiṇe paramātmane namo girāṁ vidūrāya manasaś cetasām api
8.3.11sattvena pratilabhyāya naiṣkarmyeṇa vipaścitā namaḥ kaivalya-nāthāya nirvāṇa-sukha-saṁvide
8.3.12namaḥ śāntāya ghorāya mūḍhāya guṇa-dharmiṇe nirviśeṣāya sāmyāya namo jñāna-ghanāya ca
8.3.13kṣetra-jñāya namas tubhyaṁ sarvādhyakṣāya sākṣiṇe puruṣāyātma-mūlāya mūla-prakṛtaye namaḥ
8.3.14sarvendriya-guṇa-draṣṭre sarva-pratyaya-hetave asatā cchāyayoktāya sad-ābhāsāya te namaḥ
8.3.15namo namas te ’khila-kāraṇāya niṣkāraṇāyādbhuta-kāraṇāya sarvāgamāmnāya-mahārṇavāya namo ’pavargāya parāyaṇāya
8.3.16guṇāraṇi-cchanna-cid-uṣmapāya tat-kṣobha-visphūrjita-mānasāya naiṣkarmya-bhāvena vivarjitāgama- svayaṁ-prakāśāya namas karomi
8.3.17mādṛk prapanna-paśu-pāśa-vimokṣaṇāya muktāya bhūri-karuṇāya namo ’layāya svāṁśena sarva-tanu-bhṛn-manasi pratīta- pratyag-dṛśe bhagavate bṛhate namas te
8.3.18ātmātma-jāpta-gṛha-vitta-janeṣu saktair duṣprāpaṇāya guṇa-saṅga-vivarjitāya muktātmabhiḥ sva-hṛdaye paribhāvitāya jñānātmane bhagavate nama īśvarāya
8.3.19yaṁ dharma-kāmārtha-vimukti-kāmā bhajanta iṣṭāṁ gatim āpnuvanti kiṁ cāśiṣo rāty api deham avyayaṁ karotu me ’dabhra-dayo vimokṣaṇam
8.3.20-21ekāntino yasya na kañcanārthaṁ vāñchanti ye vai bhagavat-prapannāḥ aty-adbhutaṁ tac-caritaṁ sumaṅgalaṁ gāyanta ānanda-samudra-magnāḥ tam akṣaraṁ brahma paraṁ pareśam avyaktam ādhyātmika-yoga-gamyam atīndriyaṁ sūkṣmam ivātidūram anantam ādyaṁ paripūrṇam īḍe
8.3.22-24yasya brahmādayo devā vedā lokāś carācarāḥ nāma-rūpa-vibhedena phalgvyā ca kalayā kṛtāḥ yathārciṣo ’gneḥ savitur gabhastayo niryānti saṁyānty asakṛt sva-rociṣaḥ tathā yato ’yaṁ guṇa-sampravāho buddhir manaḥ khāni śarīra-sargāḥ sa vai na devāsura-martya-tiryaṅ na strī na ṣaṇḍho na pumān na jantuḥ nāyaṁ guṇaḥ karma na san na cāsan niṣedha-śeṣo jayatād aśeṣaḥ
8.3.25jijīviṣe nāham ihāmuyā kim antar bahiś cāvṛtayebha-yonyā icchāmi kālena na yasya viplavas tasyātma-lokāvaraṇasya mokṣam
8.3.26so ’haṁ viśva-sṛjaṁ viśvam aviśvaṁ viśva-vedasam viśvātmānam ajaṁ brahma praṇato ’smi paraṁ padam
8.3.27yoga-randhita-karmāṇo hṛdi yoga-vibhāvite yogino yaṁ prapaśyanti yogeśaṁ taṁ nato ’smy aham
8.3.28namo namas tubhyam asahya-vega- śakti-trayāyākhila-dhī-guṇāya prapanna-pālāya duranta-śaktaye kad-indriyāṇām anavāpya-vartmane
8.3.29nāyaṁ veda svam ātmānaṁ yac-chaktyāhaṁ-dhiyā hatam taṁ duratyaya-māhātmyaṁ bhagavantam ito ’smy aham
8.3.30śrī-śuka uvāca evaṁ gajendram upavarṇita-nirviśeṣaṁ brahmādayo vividha-liṅga-bhidābhimānāḥ naite yadopasasṛpur nikhilātmakatvāt tatrākhilāmara-mayo harir āvirāsīt
8.3.31taṁ tadvad ārtam upalabhya jagan-nivāsaḥ stotraṁ niśamya divijaiḥ saha saṁstuvadbhiḥ chandomayena garuḍena samuhyamānaś cakrāyudho ’bhyagamad āśu yato gajendraḥ
8.3.32so ’ntaḥ-sarasy urubalena gṛhīta ārto dṛṣṭvā garutmati hariṁ kha upātta-cakram utkṣipya sāmbuja-karaṁ giramāha kṛcchrān nārāyaṇākhila-guro bhagavan namas te
8.3.33taṁ vīkṣya pīḍitam ajaḥ sahasāvatīrya sa-grāham āśu sarasaḥ kṛpayojjahāra grāhād vipāṭita-mukhād ariṇā gajendraṁ saṁpaśyatāṁ harir amūmucad ucchriyāṇām
Dona al Bhaktivedanta Library