Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 8 - Retirada de las Creaciones Cósmicas
<<
20 - Mahārāja Bali entrega el universo
>>
Indice
Transliteración
Devanagari
Descripción
8.20.1
śrī-śuka uvāca
balir evaṁ gṛha-patiḥ
kulācāryeṇa bhāṣitaḥ
tūṣṇīṁ bhūtvā kṣaṇaṁ rājann
uvācāvahito gurum
8.20.2
śrī-balir uvāca
satyaṁ bhagavatā proktaṁ
dharmo ’yaṁ gṛhamedhinām
arthaṁ kāmaṁ yaśo vṛttiṁ
yo na bādheta karhicit
8.20.3
sa cāhaṁ vitta-lobhena
pratyācakṣe kathaṁ dvijam
pratiśrutya dadāmīti
prāhrādiḥ kitavo yathā
8.20.4
na hy asatyāt paro ’dharma
iti hovāca bhūr iyam
sarvaṁ soḍhum alaṁ manye
ṛte ’līka-paraṁ naram
8.20.5
nāhaṁ bibhemi nirayān
nādhanyād asukhārṇavāt
na sthāna-cyavanān mṛtyor
yathā vipra-pralambhanāt
8.20.6
yad yad dhāsyati loke ’smin
samparetaṁ dhanādikam
tasya tyāge nimittaṁ kiṁ
vipras tuṣyen na tena cet
8.20.7
śreyaḥ kurvanti bhūtānāṁ
sādhavo dustyajāsubhiḥ
dadhyaṅ-śibi-prabhṛtayaḥ
ko vikalpo dharādiṣu
8.20.8
yair iyaṁ bubhuje brahman
daityendrair anivartibhiḥ
teṣāṁ kālo ’grasīl lokān
na yaśo ’dhigataṁ bhuvi
8.20.9
sulabhā yudhi viprarṣe
hy anivṛttās tanu-tyajaḥ
na tathā tīrtha āyāte
śraddhayā ye dhana-tyajaḥ
8.20.10
manasvinaḥ kāruṇikasya śobhanaṁ
yad arthi-kāmopanayena durgatiḥ
kutaḥ punar brahma-vidāṁ bhavādṛśāṁ
tato vaṭor asya dadāmi vāñchitam
8.20.11
yajanti yajñaṁ kratubhir yam ādṛtā
bhavanta āmnāya-vidhāna-kovidāḥ
sa eva viṣṇur varado ’stu vā paro
dāsyāmy amuṣmai kṣitim īpsitāṁ mune
8.20.12
yadyapy asāv adharmeṇa
māṁ badhnīyād anāgasam
tathāpy enaṁ na hiṁsiṣye
bhītaṁ brahma-tanuṁ ripum
8.20.13
eṣa vā uttamaśloko
na jihāsati yad yaśaḥ
hatvā maināṁ hared yuddhe
śayīta nihato mayā
8.20.14
śrī-śuka uvāca
evam aśraddhitaṁ śiṣyam
anādeśakaraṁ guruḥ
śaśāpa daiva-prahitaḥ
satya-sandhaṁ manasvinam
8.20.15
dṛḍhaṁ paṇḍita-māny ajñaḥ
stabdho ’sy asmad-upekṣayā
mac-chāsanātigo yas tvam
acirād bhraśyase śriyaḥ
8.20.16
evaṁ śaptaḥ sva-guruṇā
satyān na calito mahān
vāmanāya dadāv enām
arcitvodaka-pūrvakam
8.20.17
vindhyāvalis tadāgatya
patnī jālaka-mālinī
āninye kalaśaṁ haimam
avanejany-apāṁ bhṛtam
8.20.18
yajamānaḥ svayaṁ tasya
śrīmat pāda-yugaṁ mudā
avanijyāvahan mūrdhni
tad apo viśva-pāvanīḥ
8.20.19
tadāsurendraṁ divi devatā-gaṇā
gandharva-vidyādhara-siddha-cāraṇāḥ
tat karma sarve ’pi gṛṇanta ārjavaṁ
prasūna-varṣair vavṛṣur mudānvitāḥ
8.20.20
nedur muhur dundubhayaḥ sahasraśo
gandharva-kimpūruṣa-kinnarā jaguḥ
manasvinānena kṛtaṁ suduṣkaraṁ
vidvān adād yad ripave jagat-trayam
8.20.21
tad vāmanaṁ rūpam avardhatādbhutaṁ
harer anantasya guṇa-trayātmakam
bhūḥ khaṁ diśo dyaur vivarāḥ payodhayas
tiryaṅ-nṛ-devā ṛṣayo yad-āsata
8.20.22
kāye balis tasya mahā-vibhūteḥ
sahartvig-ācārya-sadasya etat
dadarśa viśvaṁ tri-guṇaṁ guṇātmake
bhūtendriyārthāśaya-jīva-yuktam
8.20.23
rasām acaṣṭāṅghri-tale ’tha pādayor
mahīṁ mahīdhrān puruṣasya jaṅghayoḥ
patattriṇo jānuni viśva-mūrter
ūrvor gaṇaṁ mārutam indrasenaḥ
8.20.24
sandhyāṁ vibhor vāsasi guhya aikṣat
prajāpatīñ jaghane ātma-mukhyān
nābhyāṁ nabhaḥ kukṣiṣu sapta-sindhūn
urukramasyorasi carkṣa-mālām
8.20.25-29
hṛdy aṅga dharmaṁ stanayor murārer
ṛtaṁ ca satyaṁ ca manasy athendum
śriyaṁ ca vakṣasy aravinda-hastāṁ
kaṇṭhe ca sāmāni samasta-rephān
indra-pradhānān amarān bhujeṣu
tat-karṇayoḥ kakubho dyauś ca mūrdhni
keśeṣu meghāñ chvasanaṁ nāsikāyām
akṣṇoś ca sūryaṁ vadane ca vahnim
vāṇyāṁ ca chandāṁsi rase jaleśaṁ
bhruvor niṣedhaṁ ca vidhiṁ ca pakṣmasu
ahaś ca rātriṁ ca parasya puṁso
manyuṁ lalāṭe ’dhara eva lobham
sparśe ca kāmaṁ nṛpa retasāmbhaḥ
pṛṣṭhe tv adharmaṁ kramaṇeṣu yajñam
chāyāsu mṛtyuṁ hasite ca māyāṁ
tanū-ruheṣv oṣadhi-jātayaś ca
nadīś ca nāḍīṣu śilā nakheṣu
buddhāv ajaṁ deva-gaṇān ṛṣīṁś ca
prāṇeṣu gātre sthira-jaṅgamāni
sarvāṇi bhūtāni dadarśa vīraḥ
8.20.30
sarvātmanīdaṁ bhuvanaṁ nirīkṣya
sarve ’surāḥ kaśmalam āpur aṅga
sudarśanaṁ cakram asahya-tejo
dhanuś ca śārṅgaṁ stanayitnu-ghoṣam
8.20.31
parjanya-ghoṣo jalajaḥ pāñcajanyaḥ
kaumodakī viṣṇu-gadā tarasvinī
vidyādharo ’siḥ śata-candra-yuktas
tūṇottamāv akṣayasāyakau ca
8.20.32-33
sunanda-mukhyā upatasthur īśaṁ
pārṣada-mukhyāḥ saha-loka-pālāḥ
sphurat-kirīṭāṅgada-mīna-kuṇḍalaḥ
śrīvatsa-ratnottama-mekhalāmbaraiḥ
madhuvrata-srag-vanamālayāvṛto
rarāja rājan bhagavān urukramaḥ
kṣitiṁ padaikena baler vicakrame
nabhaḥ śarīreṇa diśaś ca bāhubhiḥ
8.20.34
padaṁ dvitīyaṁ kramatas triviṣṭapaṁ
na vai tṛtīyāya tadīyam aṇv api
urukramasyāṅghrir upary upary atho
mahar-janābhyāṁ tapasaḥ paraṁ gataḥ
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library