Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 8 - Retirada de las Creaciones Cósmicas
<<
19 - El Señor Vāmanadeva pide caridad a Mahārāja Bali
>>
Indice
Transliteración
Devanagari
Descripción
8.19.1
śrī-śuka uvāca
iti vairocaner vākyaṁ
dharma-yuktaṁ sa sūnṛtam
niśamya bhagavān prītaḥ
pratinandyedam abravīt
8.19.2
śrī-bhagavān uvāca
vacas tavaitaj jana-deva sūnṛtaṁ
kulocitaṁ dharma-yutaṁ yaśas-karam
yasya pramāṇaṁ bhṛgavaḥ sāmparāye
pitāmahaḥ kula-vṛddhaḥ praśāntaḥ
8.19.3
na hy etasmin kule kaścin
niḥsattvaḥ kṛpaṇaḥ pumān
pratyākhyātā pratiśrutya
yo vādātā dvijātaye
8.19.4
na santi tīrthe yudhi cārthinārthitāḥ
parāṅmukhā ye tv amanasvino nṛpa
yuṣmat-kule yad yaśasāmalena
prahrāda udbhāti yathoḍupaḥ khe
8.19.5
yato jāto hiraṇyākṣaś
carann eka imāṁ mahīm
prativīraṁ dig-vijaye
nāvindata gadāyudhaḥ
8.19.6
yaṁ vinirjitya kṛcchreṇa
viṣṇuḥ kṣmoddhāra āgatam
ātmānaṁ jayinaṁ mene
tad-vīryaṁ bhūry anusmaran
8.19.7
niśamya tad-vadhaṁ bhrātā
hiraṇyakaśipuḥ purā
hantuṁ bhrātṛ-haṇaṁ kruddho
jagāma nilayaṁ hareḥ
8.19.8
tam āyāntaṁ samālokya
śūla-pāṇiṁ kṛtāntavat
cintayām āsa kāla-jño
viṣṇur māyāvināṁ varaḥ
8.19.9
yato yato ’haṁ tatrāsau
mṛtyuḥ prāṇa-bhṛtām iva
ato ’ham asya hṛdayaṁ
pravekṣyāmi parāg-dṛśaḥ
8.19.10
evaṁ sa niścitya ripoḥ śarīram
ādhāvato nirviviśe ’surendra
śvāsānilāntarhita-sūkṣma-dehas
tat-prāṇa-randhreṇa vivigna-cetāḥ
8.19.11
sa tan-niketaṁ parimṛśya śūnyam
apaśyamānaḥ kupito nanāda
kṣmāṁ dyāṁ diśaḥ khaṁ vivarān samudrān
viṣṇuṁ vicinvan na dadarśa vīraḥ
8.19.12
apaśyann iti hovāca
mayānviṣṭam idaṁ jagat
bhrātṛ-hā me gato nūnaṁ
yato nāvartate pumān
8.19.13
vairānubandha etāvān
āmṛtyor iha dehinām
ajñāna-prabhavo manyur
ahaṁ-mānopabṛṁhitaḥ
8.19.14
pitā prahrāda-putras te
tad-vidvān dvija-vatsalaḥ
svam āyur dvija-liṅgebhyo
devebhyo ’dāt sa yācitaḥ
8.19.15
bhavān ācaritān dharmān
āsthito gṛhamedhibhiḥ
brāhmaṇaiḥ pūrvajaiḥ śūrair
anyaiś coddāma-kīrtibhiḥ
8.19.16
tasmāt tvatto mahīm īṣad
vṛṇe ’haṁ varadarṣabhāt
padāni trīṇi daityendra
sammitāni padā mama
8.19.17
nānyat te kāmaye rājan
vadānyāj jagad-īśvarāt
nainaḥ prāpnoti vai vidvān
yāvad-artha-pratigrahaḥ
8.19.18
śrī-balir uvāca
aho brāhmaṇa-dāyāda
vācas te vṛddha-sammatāḥ
tvaṁ bālo bāliśa-matiḥ
svārthaṁ praty abudho yathā
8.19.19
māṁ vacobhiḥ samārādhya
lokānām ekam īśvaram
pada-trayaṁ vṛṇīte yo
’buddhimān dvīpa-dāśuṣam
8.19.20
na pumān mām upavrajya
bhūyo yācitum arhati
tasmād vṛttikarīṁ bhūmiṁ
vaṭo kāmaṁ pratīccha me
8.19.21
śrī-bhagavān uvāca
yāvanto viṣayāḥ preṣṭhās
tri-lokyām ajitendriyam
na śaknuvanti te sarve
pratipūrayituṁ nṛpa
8.19.22
tribhiḥ kramair asantuṣṭo
dvīpenāpi na pūryate
nava-varṣa-sametena
sapta-dvīpa-varecchayā
8.19.23
sapta-dvīpādhipatayo
nṛpā vaiṇya-gayādayaḥ
arthaiḥ kāmair gatā nāntaṁ
tṛṣṇāyā iti naḥ śrutam
8.19.24
yadṛcchayopapannena
santuṣṭo vartate sukham
nāsantuṣṭas tribhir lokair
ajitātmopasāditaiḥ
8.19.25
puṁso ’yaṁ saṁsṛter hetur
asantoṣo ’rtha-kāmayoḥ
yadṛcchayopapannena
santoṣo muktaye smṛtaḥ
8.19.26
yadṛcchā-lābha-tuṣṭasya
tejo viprasya vardhate
tat praśāmyaty asantoṣād
ambhasevāśuśukṣaṇiḥ
8.19.27
tasmāt trīṇi padāny eva
vṛṇe tvad varadarṣabhāt
etāvataiva siddho ’haṁ
vittaṁ yāvat prayojanam
8.19.28
śrī-śuka uvāca
ity uktaḥ sa hasann āha
vāñchātaḥ pratigṛhyatām
vāmanāya mahīṁ dātuṁ
jagrāha jala-bhājanam
8.19.29
viṣṇave kṣmāṁ pradāsyantam
uśanā asureśvaram
jānaṁś cikīrṣitaṁ viṣṇoḥ
śiṣyaṁ prāha vidāṁ varaḥ
8.19.30
śrī-śukra uvāca
eṣa vairocane sākṣād
bhagavān viṣṇur avyayaḥ
kaśyapād aditer jāto
devānāṁ kārya-sādhakaḥ
8.19.31
pratiśrutaṁ tvayaitasmai
yad anartham ajānatā
na sādhu manye daityānāṁ
mahān upagato ’nayaḥ
8.19.32
eṣa te sthānam aiśvaryaṁ
śriyaṁ tejo yaśaḥ śrutam
dāsyaty ācchidya śakrāya
māyā-māṇavako hariḥ
8.19.33
tribhiḥ kramair imāl lokān
viśva-kāyaḥ kramiṣyati
sarvasvaṁ viṣṇave dattvā
mūḍha vartiṣyase katham
8.19.34
kramato gāṁ padaikena
dvitīyena divaṁ vibhoḥ
khaṁ ca kāyena mahatā
tārtīyasya kuto gatiḥ
8.19.35
niṣṭhāṁ te narake manye
hy apradātuḥ pratiśrutam
pratiśrutasya yo ’nīśaḥ
pratipādayituṁ bhavān
8.19.36
na tad dānaṁ praśaṁsanti
yena vṛttir vipadyate
dānaṁ yajñas tapaḥ karma
loke vṛttimato yataḥ
8.19.37
dharmāya yaśase ’rthāya
kāmāya sva-janāya ca
pañcadhā vibhajan vittam
ihāmutra ca modate
8.19.38
atrāpi bahvṛcair gītaṁ
śṛṇu me ’sura-sattama
satyam om iti yat proktaṁ
yan nety āhānṛtaṁ hi tat
8.19.39
satyaṁ puṣpa-phalaṁ vidyād
ātma-vṛkṣasya gīyate
vṛkṣe ’jīvati tan na syād
anṛtaṁ mūlam ātmanaḥ
8.19.40
tad yathā vṛkṣa unmūlaḥ
śuṣyaty udvartate ’cirāt
evaṁ naṣṭānṛtaḥ sadya
ātmā śuṣyen na saṁśayaḥ
8.19.41
parāg riktam apūrṇaṁ vā
akṣaraṁ yat tad om iti
yat kiñcid om iti brūyāt
tena ricyeta vai pumān
bhikṣave sarvam oṁ kurvan
nālaṁ kāmena cātmane
8.19.42
athaitat pūrṇam abhyātmaṁ
yac ca nety anṛtaṁ vacaḥ
sarvaṁ nety anṛtaṁ brūyāt
sa duṣkīrtiḥ śvasan mṛtaḥ
8.19.43
strīṣu narma-vivāhe ca
vṛtty-arthe prāṇa-saṅkaṭe
go-brāhmaṇārthe hiṁsāyāṁ
nānṛtaṁ syāj jugupsitam
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library