Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 8 - Retirada de las Creaciones Cósmicas
<<
17 - El Señor Supremo acepta nacer como hijo de Aditi
>>
Indice
Transliteración
Devanagari
Descripción
8.17.1
śrī-śuka uvāca
ity uktā sāditī rājan
sva-bhartrā kaśyapena vai
anv atiṣṭhad vratam idaṁ
dvādaśāham atandritā
8.17.2-3
cintayanty ekayā buddhyā
mahā-puruṣam īśvaram
pragṛhyendriya-duṣṭāśvān
manasā buddhi-sārathiḥ
manaś caikāgrayā buddhyā
bhagavaty akhilātmani
vāsudeve samādhāya
cacāra ha payo-vratam
8.17.4
tasyāḥ prādurabhūt tāta
bhagavān ādi-puruṣaḥ
pīta-vāsāś catur-bāhuḥ
śaṅkha-cakra-gadā-dharaḥ
8.17.5
taṁ netra-gocaraṁ vīkṣya
sahasotthāya sādaram
nanāma bhuvi kāyena
daṇḍavat-prīti-vihvalā
8.17.6
sotthāya baddhāñjalir īḍituṁ sthitā
notseha ānanda-jalākulekṣaṇā
babhūva tūṣṇīṁ pulakākulākṛtis
tad-darśanātyutsava-gātra-vepathuḥ
8.17.7
prītyā śanair gadgadayā girā hariṁ
tuṣṭāva sā devy aditiḥ kurūdvaha
udvīkṣatī sā pibatīva cakṣuṣā
ramā-patiṁ yajña-patiṁ jagat-patim
8.17.8
śrī-aditir uvāca
yajñeśa yajña-puruṣācyuta tīrtha-pāda
tīrtha-śravaḥ śravaṇa-maṅgala-nāmadheya
āpanna-loka-vṛjinopaśamodayādya
śaṁ naḥ kṛdhīśa bhagavann asi dīna-nāthaḥ
8.17.9
viśvāya viśva-bhavana-sthiti-saṁyamāya
svairaṁ gṛhīta-puru-śakti-guṇāya bhūmne
sva-sthāya śaśvad-upabṛṁhita-pūrṇa-bodha-
vyāpāditātma-tamase haraye namas te
8.17.10
āyuḥ paraṁ vapur abhīṣṭam atulya-lakṣmīr
dyo-bhū-rasāḥ sakala-yoga-guṇās tri-vargaḥ
jñānaṁ ca kevalam ananta bhavanti tuṣṭāt
tvatto nṛṇāṁ kim u sapatna-jayādir āśīḥ
8.17.11
śrī-śuka uvāca
adityaivaṁ stuto rājan
bhagavān puṣkarekṣaṇaḥ
kṣetra-jñaḥ sarva-bhūtānām
iti hovāca bhārata
8.17.12
śrī-bhagavān uvāca
deva-mātar bhavatyā me
vijñātaṁ cira-kāṅkṣitam
yat sapatnair hṛta-śrīṇāṁ
cyāvitānāṁ sva-dhāmataḥ
8.17.13
tān vinirjitya samare
durmadān asurarṣabhān
pratilabdha-jaya-śrībhiḥ
putrair icchasy upāsitum
8.17.14
indra-jyeṣṭhaiḥ sva-tanayair
hatānāṁ yudhi vidviṣām
striyo rudantīr āsādya
draṣṭum icchasi duḥkhitāḥ
8.17.15
ātmajān susamṛddhāṁs tvaṁ
pratyāhṛta-yaśaḥ-śriyaḥ
nāka-pṛṣṭham adhiṣṭhāya
krīḍato draṣṭum icchasi
8.17.16
prāyo ’dhunā te ’sura-yūtha-nāthā
apāraṇīyā iti devi me matiḥ
yat te ’nukūleśvara-vipra-guptā
na vikramas tatra sukhaṁ dadāti
8.17.17
athāpy upāyo mama devi cintyaḥ
santoṣitasya vrata-caryayā te
mamārcanaṁ nārhati gantum anyathā
śraddhānurūpaṁ phala-hetukatvāt
8.17.18
tvayārcitaś cāham apatya-guptaye
payo-vratenānuguṇaṁ samīḍitaḥ
svāṁśena putratvam upetya te sutān
goptāsmi mārīca-tapasy adhiṣṭhitaḥ
8.17.19
upadhāva patiṁ bhadre
prajāpatim akalmaṣam
māṁ ca bhāvayatī patyāv
evaṁ rūpam avasthitam
8.17.20
naitat parasmā ākhyeyaṁ
pṛṣṭayāpi kathañcana
sarvaṁ sampadyate devi
deva-guhyaṁ susaṁvṛtam
8.17.21
śrī-śuka uvāca
etāvad uktvā bhagavāṁs
tatraivāntaradhīyata
aditir durlabhaṁ labdhvā
harer janmātmani prabhoḥ
upādhāvat patiṁ bhaktyā
parayā kṛta-kṛtyavat
8.17.22
sa vai samādhi-yogena
kaśyapas tad abudhyata
praviṣṭam ātmani harer
aṁśaṁ hy avitathekṣaṇaḥ
8.17.23
so ’dityāṁ vīryam ādhatta
tapasā cira-sambhṛtam
samāhita-manā rājan
dāruṇy agniṁ yathānilaḥ
8.17.24
aditer dhiṣṭhitaṁ garbhaṁ
bhagavantaṁ sanātanam
hiraṇyagarbho vijñāya
samīḍe guhya-nāmabhiḥ
8.17.25
śrī-brahmovāca
jayorugāya bhagavann
urukrama namo ’stu te
namo brahmaṇya-devāya
tri-guṇāya namo namaḥ
8.17.26
namas te pṛśni-garbhāya
veda-garbhāya vedhase
tri-nābhāya tri-pṛṣṭhāya
śipi-viṣṭāya viṣṇave
8.17.27
tvam ādir anto bhuvanasya madhyam
ananta-śaktiṁ puruṣaṁ yam āhuḥ
kālo bhavān ākṣipatīśa viśvaṁ
sroto yathāntaḥ patitaṁ gabhīram
8.17.28
tvaṁ vai prajānāṁ sthira-jaṅgamānāṁ
prajāpatīnām asi sambhaviṣṇuḥ
divaukasāṁ deva divaś cyutānāṁ
parāyaṇaṁ naur iva majjato ’psu
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library