Śrīmad-Bhāgavatam
Canto 8 - Retirada de las Creaciones Cósmicas

<< 17 - El Señor Supremo acepta nacer como hijo de Aditi >>
    Indice        Transliteración        Devanagari        Descripción    
8.17.1śrī-śuka uvāca ity uktā sāditī rājan sva-bhartrā kaśyapena vai anv atiṣṭhad vratam idaṁ dvādaśāham atandritā
8.17.2-3cintayanty ekayā buddhyā mahā-puruṣam īśvaram pragṛhyendriya-duṣṭāśvān manasā buddhi-sārathiḥ manaś caikāgrayā buddhyā bhagavaty akhilātmani vāsudeve samādhāya cacāra ha payo-vratam
8.17.4tasyāḥ prādurabhūt tāta bhagavān ādi-puruṣaḥ pīta-vāsāś catur-bāhuḥ śaṅkha-cakra-gadā-dharaḥ
8.17.5taṁ netra-gocaraṁ vīkṣya sahasotthāya sādaram nanāma bhuvi kāyena daṇḍavat-prīti-vihvalā
8.17.6sotthāya baddhāñjalir īḍituṁ sthitā notseha ānanda-jalākulekṣaṇā babhūva tūṣṇīṁ pulakākulākṛtis tad-darśanātyutsava-gātra-vepathuḥ
8.17.7prītyā śanair gadgadayā girā hariṁ tuṣṭāva sā devy aditiḥ kurūdvaha udvīkṣatī sā pibatīva cakṣuṣā ramā-patiṁ yajña-patiṁ jagat-patim
8.17.8śrī-aditir uvāca yajñeśa yajña-puruṣācyuta tīrtha-pāda tīrtha-śravaḥ śravaṇa-maṅgala-nāmadheya āpanna-loka-vṛjinopaśamodayādya śaṁ naḥ kṛdhīśa bhagavann asi dīna-nāthaḥ
8.17.9viśvāya viśva-bhavana-sthiti-saṁyamāya svairaṁ gṛhīta-puru-śakti-guṇāya bhūmne sva-sthāya śaśvad-upabṛṁhita-pūrṇa-bodha- vyāpāditātma-tamase haraye namas te
8.17.10āyuḥ paraṁ vapur abhīṣṭam atulya-lakṣmīr dyo-bhū-rasāḥ sakala-yoga-guṇās tri-vargaḥ jñānaṁ ca kevalam ananta bhavanti tuṣṭāt tvatto nṛṇāṁ kim u sapatna-jayādir āśīḥ
8.17.11śrī-śuka uvāca adityaivaṁ stuto rājan bhagavān puṣkarekṣaṇaḥ kṣetra-jñaḥ sarva-bhūtānām iti hovāca bhārata
8.17.12śrī-bhagavān uvāca deva-mātar bhavatyā me vijñātaṁ cira-kāṅkṣitam yat sapatnair hṛta-śrīṇāṁ cyāvitānāṁ sva-dhāmataḥ
8.17.13tān vinirjitya samare durmadān asurarṣabhān pratilabdha-jaya-śrībhiḥ putrair icchasy upāsitum
8.17.14indra-jyeṣṭhaiḥ sva-tanayair hatānāṁ yudhi vidviṣām striyo rudantīr āsādya draṣṭum icchasi duḥkhitāḥ
8.17.15ātmajān susamṛddhāṁs tvaṁ pratyāhṛta-yaśaḥ-śriyaḥ nāka-pṛṣṭham adhiṣṭhāya krīḍato draṣṭum icchasi
8.17.16prāyo ’dhunā te ’sura-yūtha-nāthā apāraṇīyā iti devi me matiḥ yat te ’nukūleśvara-vipra-guptā na vikramas tatra sukhaṁ dadāti
8.17.17athāpy upāyo mama devi cintyaḥ santoṣitasya vrata-caryayā te mamārcanaṁ nārhati gantum anyathā śraddhānurūpaṁ phala-hetukatvāt
8.17.18tvayārcitaś cāham apatya-guptaye payo-vratenānuguṇaṁ samīḍitaḥ svāṁśena putratvam upetya te sutān goptāsmi mārīca-tapasy adhiṣṭhitaḥ
8.17.19upadhāva patiṁ bhadre prajāpatim akalmaṣam māṁ ca bhāvayatī patyāv evaṁ rūpam avasthitam
8.17.20naitat parasmā ākhyeyaṁ pṛṣṭayāpi kathañcana sarvaṁ sampadyate devi deva-guhyaṁ susaṁvṛtam
8.17.21śrī-śuka uvāca etāvad uktvā bhagavāṁs tatraivāntaradhīyata aditir durlabhaṁ labdhvā harer janmātmani prabhoḥ upādhāvat patiṁ bhaktyā parayā kṛta-kṛtyavat
8.17.22sa vai samādhi-yogena kaśyapas tad abudhyata praviṣṭam ātmani harer aṁśaṁ hy avitathekṣaṇaḥ
8.17.23so ’dityāṁ vīryam ādhatta tapasā cira-sambhṛtam samāhita-manā rājan dāruṇy agniṁ yathānilaḥ
8.17.24aditer dhiṣṭhitaṁ garbhaṁ bhagavantaṁ sanātanam hiraṇyagarbho vijñāya samīḍe guhya-nāmabhiḥ
8.17.25śrī-brahmovāca jayorugāya bhagavann urukrama namo ’stu te namo brahmaṇya-devāya tri-guṇāya namo namaḥ
8.17.26namas te pṛśni-garbhāya veda-garbhāya vedhase tri-nābhāya tri-pṛṣṭhāya śipi-viṣṭāya viṣṇave
8.17.27tvam ādir anto bhuvanasya madhyam ananta-śaktiṁ puruṣaṁ yam āhuḥ kālo bhavān ākṣipatīśa viśvaṁ sroto yathāntaḥ patitaṁ gabhīram
8.17.28tvaṁ vai prajānāṁ sthira-jaṅgamānāṁ prajāpatīnām asi sambhaviṣṇuḥ divaukasāṁ deva divaś cyutānāṁ parāyaṇaṁ naur iva majjato ’psu
Dona al Bhaktivedanta Library