Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 8 - Retirada de las Creaciones Cósmicas
<<
16 - Realizando el proceso de adoración Payo-Vrata
>>
Indice
Transliteración
Devanagari
Descripción
8.16.1
śrī-śuka uvāca
evaṁ putreṣu naṣṭeṣu
deva-mātāditis tadā
hṛte tri-viṣṭape daityaiḥ
paryatapyad anāthavat
8.16.2
ekadā kaśyapas tasyā
āśramaṁ bhagavān agāt
nirutsavaṁ nirānandaṁ
samādher virataś cirāt
8.16.3
sa patnīṁ dīna-vadanāṁ
kṛtāsana-parigrahaḥ
sabhājito yathā-nyāyam
idam āha kurūdvaha
8.16.4
apy abhadraṁ na viprāṇāṁ
bhadre loke ’dhunāgatam
na dharmasya na lokasya
mṛtyoś chandānuvartinaḥ
8.16.5
api vākuśalaṁ kiñcid
gṛheṣu gṛha-medhini
dharmasyārthasya kāmasya
yatra yogo hy ayoginām
8.16.6
api vātithayo ’bhyetya
kuṭumbāsaktayā tvayā
gṛhād apūjitā yātāḥ
pratyutthānena vā kvacit
8.16.7
gṛheṣu yeṣv atithayo
nārcitāḥ salilair api
yadi niryānti te nūnaṁ
pherurāja-gṛhopamāḥ
8.16.8
apy agnayas tu velāyāṁ
na hutā haviṣā sati
tvayodvigna-dhiyā bhadre
proṣite mayi karhicit
8.16.9
yat-pūjayā kāma-dughān
yāti lokān gṛhānvitaḥ
brāhmaṇo ’gniś ca vai viṣṇoḥ
sarva-devātmano mukham
8.16.10
api sarve kuśalinas
tava putrā manasvini
lakṣaye ’svastham ātmānaṁ
bhavatyā lakṣaṇair aham
8.16.11
śrī-aditir uvāca
bhadraṁ dvija-gavāṁ brahman
dharmasyāsya janasya ca
tri-vargasya paraṁ kṣetraṁ
gṛhamedhin gṛhā ime
8.16.12
agnayo ’tithayo bhṛtyā
bhikṣavo ye ca lipsavaḥ
sarvaṁ bhagavato brahmann
anudhyānān na riṣyati
8.16.13
ko nu me bhagavan kāmo
na sampadyeta mānasaḥ
yasyā bhavān prajādhyakṣa
evaṁ dharmān prabhāṣate
8.16.14
tavaiva mārīca manaḥ-śarīrajāḥ
prajā imāḥ sattva-rajas-tamo-juṣaḥ
samo bhavāṁs tāsv asurādiṣu prabho
tathāpi bhaktaṁ bhajate maheśvaraḥ
8.16.15
tasmād īśa bhajantyā me
śreyaś cintaya suvrata
hṛta-śriyo hṛta-sthānān
sapatnaiḥ pāhi naḥ prabho
8.16.16
parair vivāsitā sāhaṁ
magnā vyasana-sāgare
aiśvaryaṁ śrīr yaśaḥ sthānaṁ
hṛtāni prabalair mama
8.16.17
yathā tāni punaḥ sādho
prapadyeran mamātmajāḥ
tathā vidhehi kalyāṇaṁ
dhiyā kalyāṇa-kṛttama
8.16.18
śrī-śuka uvāca
evam abhyarthito ’dityā
kas tām āha smayann iva
aho māyā-balaṁ viṣṇoḥ
sneha-baddham idaṁ jagat
8.16.19
kva deho bhautiko ’nātmā
kva cātmā prakṛteḥ paraḥ
kasya ke pati-putrādyā
moha eva hi kāraṇam
8.16.20
upatiṣṭhasva puruṣaṁ
bhagavantaṁ janārdanam
sarva-bhūta-guhā-vāsaṁ
vāsudevaṁ jagad-gurum
8.16.21
sa vidhāsyati te kāmān
harir dīnānukampanaḥ
amoghā bhagavad-bhaktir
netareti matir mama
8.16.22
śrī-aditir uvāca
kenāhaṁ vidhinā brahmann
upasthāsye jagat-patim
yathā me satya-saṅkalpo
vidadhyāt sa manoratham
8.16.23
ādiśa tvaṁ dvija-śreṣṭha
vidhiṁ tad-upadhāvanam
āśu tuṣyati me devaḥ
sīdantyāḥ saha putrakaiḥ
8.16.24
śrī-kaśyapa uvāca
etan me bhagavān pṛṣṭaḥ
prajā-kāmasya padmajaḥ
yad āha te pravakṣyāmi
vrataṁ keśava-toṣaṇam
8.16.25
phālgunasyāmale pakṣe
dvādaśāhaṁ payo-vratam
arcayed aravindākṣaṁ
bhaktyā paramayānvitaḥ
8.16.26
sinīvālyāṁ mṛdālipya
snāyāt kroḍa-vidīrṇayā
yadi labhyeta vai srotasy
etaṁ mantram udīrayet
8.16.27
tvaṁ devy ādi-varāheṇa
rasāyāḥ sthānam icchatā
uddhṛtāsi namas tubhyaṁ
pāpmānaṁ me praṇāśaya
8.16.28
nirvartitātma-niyamo
devam arcet samāhitaḥ
arcāyāṁ sthaṇḍile sūrye
jale vahnau gurāv api
8.16.29
namas tubhyaṁ bhagavate
puruṣāya mahīyase
sarva-bhūta-nivāsāya
vāsudevāya sākṣiṇe
8.16.30
namo ’vyaktāya sūkṣmāya
pradhāna-puruṣāya ca
catur-viṁśad-guṇa-jñāya
guṇa-saṅkhyāna-hetave
8.16.31
namo dvi-śīrṣṇe tri-pade
catuḥ-śṛṅgāya tantave
sapta-hastāya yajñāya
trayī-vidyātmane namaḥ
8.16.32
namaḥ śivāya rudrāya
namaḥ śakti-dharāya ca
sarva-vidyādhipataye
bhūtānāṁ pataye namaḥ
8.16.33
namo hiraṇyagarbhāya
prāṇāya jagad-ātmane
yogaiśvarya-śarīrāya
namas te yoga-hetave
8.16.34
namas ta ādi-devāya
sākṣi-bhūtāya te namaḥ
nārāyaṇāya ṛṣaye
narāya haraye namaḥ
8.16.35
namo marakata-śyāma-
vapuṣe ’dhigata-śriye
keśavāya namas tubhyaṁ
namas te pīta-vāsase
8.16.36
tvaṁ sarva-varadaḥ puṁsāṁ
vareṇya varadarṣabha
atas te śreyase dhīrāḥ
pāda-reṇum upāsate
8.16.37
anvavartanta yaṁ devāḥ
śrīś ca tat-pāda-padmayoḥ
spṛhayanta ivāmodaṁ
bhagavān me prasīdatām
8.16.38
etair mantrair hṛṣīkeśam
āvāhana-puraskṛtam
arcayec chraddhayā yuktaḥ
pādyopasparśanādibhiḥ
8.16.39
arcitvā gandha-mālyādyaiḥ
payasā snapayed vibhum
vastropavītābharaṇa-
pādyopasparśanais tataḥ
gandha-dhūpādibhiś cārced
dvādaśākṣara-vidyayā
8.16.40
śṛtaṁ payasi naivedyaṁ
śāly-annaṁ vibhave sati
sasarpiḥ saguḍaṁ dattvā
juhuyān mūla-vidyayā
8.16.41
niveditaṁ tad-bhaktāya
dadyād bhuñjīta vā svayam
dattvācamanam arcitvā
tāmbūlaṁ ca nivedayet
8.16.42
japed aṣṭottara-śataṁ
stuvīta stutibhiḥ prabhum
kṛtvā pradakṣiṇaṁ bhūmau
praṇamed daṇḍavan mudā
8.16.43
kṛtvā śirasi tac-cheṣāṁ
devam udvāsayet tataḥ
dvy-avarān bhojayed viprān
pāyasena yathocitam
8.16.44-45
bhuñjīta tair anujñātaḥ
seṣṭaḥ śeṣaṁ sabhājitaiḥ
brahmacāry atha tad-rātryāṁ
śvo bhūte prathame ’hani
snātaḥ śucir yathoktena
vidhinā susamāhitaḥ
payasā snāpayitvārced
yāvad vrata-samāpanam
8.16.46
payo-bhakṣo vratam idaṁ
cared viṣṇv-arcanādṛtaḥ
pūrvavaj juhuyād agniṁ
brāhmaṇāṁś cāpi bhojayet
8.16.47
evaṁ tv ahar ahaḥ kuryād
dvādaśāhaṁ payo-vratam
harer ārādhanaṁ homam
arhaṇaṁ dvija-tarpaṇam
8.16.48
pratipad-dinam ārabhya
yāvac chukla-trayodaśīm
brahmacaryam adhaḥ-svapnaṁ
snānaṁ tri-ṣavaṇaṁ caret
8.16.49
varjayed asad-ālāpaṁ
bhogān uccāvacāṁs tathā
ahiṁsraḥ sarva-bhūtānāṁ
vāsudeva-parāyaṇaḥ
8.16.50
trayodaśyām atho viṣṇoḥ
snapanaṁ pañcakair vibhoḥ
kārayec chāstra-dṛṣṭena
vidhinā vidhi-kovidaiḥ
8.16.51-52
pūjāṁ ca mahatīṁ kuryād
vitta-śāṭhya-vivarjitaḥ
caruṁ nirūpya payasi
śipiviṣṭāya viṣṇave
sūktena tena puruṣaṁ
yajeta susamāhitaḥ
naivedyaṁ cātiguṇavad
dadyāt puruṣa-tuṣṭidam
8.16.53
ācāryaṁ jñāna-sampannaṁ
vastrābharaṇa-dhenubhiḥ
toṣayed ṛtvijaś caiva
tad viddhy ārādhanaṁ hareḥ
8.16.54
bhojayet tān guṇavatā
sad-annena śuci-smite
anyāṁś ca brāhmaṇāñ chaktyā
ye ca tatra samāgatāḥ
8.16.55
dakṣiṇāṁ gurave dadyād
ṛtvigbhyaś ca yathārhataḥ
annādyenāśva-pākāṁś ca
prīṇayet samupāgatān
8.16.56
bhuktavatsu ca sarveṣu
dīnāndha-kṛpaṇādiṣu
viṣṇos tat prīṇanaṁ vidvān
bhuñjīta saha bandhubhiḥ
8.16.57
nṛtya-vāditra-gītaiś ca
stutibhiḥ svasti-vācakaiḥ
kārayet tat-kathābhiś ca
pūjāṁ bhagavato ’nvaham
8.16.58
etat payo-vrataṁ nāma
puruṣārādhanaṁ param
pitāmahenābhihitaṁ
mayā te samudāhṛtam
8.16.59
tvaṁ cānena mahā-bhāge
samyak cīrṇena keśavam
ātmanā śuddha-bhāvena
niyatātmā bhajāvyayam
8.16.60
ayaṁ vai sarva-yajñākhyaḥ
sarva-vratam iti smṛtam
tapaḥ-sāram idaṁ bhadre
dānaṁ ceśvara-tarpaṇam
8.16.61
ta eva niyamāḥ sākṣāt
ta eva ca yamottamāḥ
tapo dānaṁ vrataṁ yajño
yena tuṣyaty adhokṣajaḥ
8.16.62
tasmād etad vrataṁ bhadre
prayatā śraddhayācara
bhagavān parituṣṭas te
varān āśu vidhāsyati
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library