Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 8 - Retirada de las Creaciones Cósmicas
<<
15 - Mahārāja Bali conquista los planetas celestiales
>>
Indice
Transliteración
Devanagari
Descripción
8.15.1-2
śrī-rājovāca
baleḥ pada-trayaṁ bhūmeḥ
kasmād dharir ayācata
bhūteśvaraḥ kṛpaṇa-val
labdhārtho ’pi babandha tam
etad veditum icchāmo
mahat kautūhalaṁ hi naḥ
yācñeśvarasya pūrṇasya
bandhanaṁ cāpy anāgasaḥ
8.15.3
śrī-śuka uvāca
parājita-śrīr asubhiś ca hāpito
hīndreṇa rājan bhṛgubhiḥ sa jīvitaḥ
sarvātmanā tān abhajad bhṛgūn baliḥ
śiṣyo mahātmārtha-nivedanena
8.15.4
taṁ brāhmaṇā bhṛgavaḥ prīyamāṇā
ayājayan viśvajitā tri-ṇākam
jigīṣamāṇaṁ vidhinābhiṣicya
mahābhiṣekeṇa mahānubhāvāḥ
8.15.5
tato rathaḥ kāñcana-paṭṭa-naddho
hayāś ca haryaśva-turaṅga-varṇāḥ
dhvajaś ca siṁhena virājamāno
hutāśanād āsa havirbhir iṣṭāt
8.15.6
dhanuś ca divyaṁ puraṭopanaddhaṁ
tūṇāv ariktau kavacaṁ ca divyam
pitāmahas tasya dadau ca mālām
amlāna-puṣpāṁ jalajaṁ ca śukraḥ
8.15.7
evaṁ sa viprārjita-yodhanārthas
taiḥ kalpita-svastyayano ’tha viprān
pradakṣiṇī-kṛtya kṛta-praṇāmaḥ
prahrādam āmantrya namaś-cakāra
8.15.8-9
athāruhya rathaṁ divyaṁ
bhṛgu-dattaṁ mahārathaḥ
susrag-dharo ’tha sannahya
dhanvī khaḍgī dhṛteṣudhiḥ
hemāṅgada-lasad-bāhuḥ
sphuran-makara-kuṇḍalaḥ
rarāja ratham ārūḍho
dhiṣṇya-stha iva havyavāṭ
8.15.10-11
tulyaiśvarya-bala-śrībhiḥ
sva-yūthair daitya-yūthapaiḥ
pibadbhir iva khaṁ dṛgbhir
dahadbhiḥ paridhīn iva
vṛto vikarṣan mahatīm
āsurīṁ dhvajinīṁ vibhuḥ
yayāv indra-purīṁ svṛddhāṁ
kampayann iva rodasī
8.15.12
ramyām upavanodyānaiḥ
śrīmadbhir nandanādibhiḥ
kūjad-vihaṅga-mithunair
gāyan-matta-madhuvrataiḥ
pravāla-phala-puṣporu-
bhāra-śākhāmara-drumaiḥ
8.15.13
haṁsa-sārasa-cakrāhva-
kāraṇḍava-kulākulāḥ
nalinyo yatra krīḍanti
pramadāḥ sura-sevitāḥ
8.15.14
ākāśa-gaṅgayā devyā
vṛtāṁ parikha-bhūtayā
prākāreṇāgni-varṇena
sāṭṭālenonnatena ca
8.15.15
rukma-paṭṭa-kapāṭaiś ca
dvāraiḥ sphaṭika-gopuraiḥ
juṣṭāṁ vibhakta-prapathāṁ
viśvakarma-vinirmitām
8.15.16
sabhā-catvara-rathyāḍhyāṁ
vimānair nyarbudair yutām
śṛṅgāṭakair maṇimayair
vajra-vidruma-vedibhiḥ
8.15.17
yatra nitya-vayo-rūpāḥ
śyāmā viraja-vāsasaḥ
bhrājante rūpavan-nāryo
hy arcirbhir iva vahnayaḥ
8.15.18
sura-strī-keśa-vibhraṣṭa-
nava-saugandhika-srajām
yatrāmodam upādāya
mārga āvāti mārutaḥ
8.15.19
hema-jālākṣa-nirgacchad-
dhūmenāguru-gandhinā
pāṇḍureṇa praticchanna-
mārge yānti sura-priyāḥ
8.15.20
muktā-vitānair maṇi-hema-ketubhir
nānā-patākā-valabhībhir āvṛtām
śikhaṇḍi-pārāvata-bhṛṅga-nāditāṁ
vaimānika-strī-kala-gīta-maṅgalām
8.15.21
mṛdaṅga-śaṅkhānaka-dundubhi-svanaiḥ
satāla-vīṇā-murajeṣṭa-veṇubhiḥ
nṛtyaiḥ savādyair upadeva-gītakair
manoramāṁ sva-prabhayā jita-prabhām
8.15.22
yāṁ na vrajanty adharmiṣṭhāḥ
khalā bhūta-druhaḥ śaṭhāḥ
māninaḥ kāmino lubdhā
ebhir hīnā vrajanti yat
8.15.23
tāṁ deva-dhānīṁ sa varūthinī-patir
bahiḥ samantād rurudhe pṛtanyayā
ācārya-dattaṁ jalajaṁ mahā-svanaṁ
dadhmau prayuñjan bhayam indra-yoṣitām
8.15.24
maghavāṁs tam abhipretya
baleḥ paramam udyamam
sarva-deva-gaṇopeto
gurum etad uvāca ha
8.15.25
bhagavann udyamo bhūyān
baler naḥ pūrva-vairiṇaḥ
aviṣahyam imaṁ manye
kenāsīt tejasorjitaḥ
8.15.26
nainaṁ kaścit kuto vāpi
prativyoḍhum adhīśvaraḥ
pibann iva mukhenedaṁ
lihann iva diśo daśa
dahann iva diśo dṛgbhiḥ
saṁvartāgnir ivotthitaḥ
8.15.27
brūhi kāraṇam etasya
durdharṣatvasya mad-ripoḥ
ojaḥ saho balaṁ tejo
yata etat samudyamaḥ
8.15.28
śrī-gurur uvāca
jānāmi maghavañ chatror
unnater asya kāraṇam
śiṣyāyopabhṛtaṁ tejo
bhṛgubhir brahma-vādibhiḥ
8.15.29
ojasvinaṁ baliṁ jetuṁ
na samartho ’sti kaścana
bhavad-vidho bhavān vāpi
varjayitveśvaraṁ harim
vijeṣyati na ko ’py enaṁ
brahma-tejaḥ-samedhitam
nāsya śaktaḥ puraḥ sthātuṁ
kṛtāntasya yathā janāḥ
8.15.30
tasmān nilayam utsṛjya
yūyaṁ sarve tri-viṣṭapam
yāta kālaṁ pratīkṣanto
yataḥ śatror viparyayaḥ
8.15.31
eṣa vipra-balodarkaḥ
sampraty ūrjita-vikramaḥ
teṣām evāpamānena
sānubandho vinaṅkṣyati
8.15.32
evaṁ sumantritārthās te
guruṇārthānudarśinā
hitvā tri-viṣṭapaṁ jagmur
gīrvāṇāḥ kāma-rūpiṇaḥ
8.15.33
deveṣv atha nilīneṣu
balir vairocanaḥ purīm
deva-dhānīm adhiṣṭhāya
vaśaṁ ninye jagat-trayam
8.15.34
taṁ viśva-jayinaṁ śiṣyaṁ
bhṛgavaḥ śiṣya-vatsalāḥ
śatena hayamedhānām
anuvratam ayājayan
8.15.35
tatas tad-anubhāvena
bhuvana-traya-viśrutām
kīrtiṁ dikṣu-vitanvānaḥ
sa reja uḍurāḍ iva
8.15.36
bubhuje ca śriyaṁ svṛddhāṁ
dvija-devopalambhitām
kṛta-kṛtyam ivātmānaṁ
manyamāno mahāmanāḥ
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library