Śrīmad-Bhāgavatam
Canto 8 - Retirada de las Creaciones Cósmicas

<< 14 - El sistema de administración del Universo >>
    Indice        Transliteración        Devanagari        Descripción    
8.14.1śrī-rājovāca manvantareṣu bhagavan yathā manv-ādayas tv ime yasmin karmaṇi ye yena niyuktās tad vadasva me
8.14.2śrī-ṛṣir uvāca manavo manu-putrāś ca munayaś ca mahī-pate indrāḥ sura-gaṇāś caiva sarve puruṣa-śāsanāḥ
8.14.3yajñādayo yāḥ kathitāḥ pauruṣyas tanavo nṛpa manv-ādayo jagad-yātrāṁ nayanty ābhiḥ pracoditāḥ
8.14.4catur-yugānte kālena grastāñ chruti-gaṇān yathā tapasā ṛṣayo ’paśyan yato dharmaḥ sanātanaḥ
8.14.5tato dharmaṁ catuṣpādaṁ manavo hariṇoditāḥ yuktāḥ sañcārayanty addhā sve sve kāle mahīṁ nṛpa
8.14.6pālayanti prajā-pālā yāvad antaṁ vibhāgaśaḥ yajña-bhāga-bhujo devā ye ca tatrānvitāś ca taiḥ
8.14.7indro bhagavatā dattāṁ trailokya-śriyam ūrjitām bhuñjānaḥ pāti lokāṁs trīn kāmaṁ loke pravarṣati
8.14.8jñānaṁ cānuyugaṁ brūte hariḥ siddha-svarūpa-dhṛk ṛṣi-rūpa-dharaḥ karma yogaṁ yogeśa-rūpa-dhṛk
8.14.9sargaṁ prajeśa-rūpeṇa dasyūn hanyāt svarāḍ-vapuḥ kāla-rūpeṇa sarveṣām abhāvāya pṛthag guṇaḥ
8.14.10stūyamāno janair ebhir māyayā nāma-rūpayā vimohitātmabhir nānā- darśanair na ca dṛśyate
8.14.11etat kalpa-vikalpasya pramāṇaṁ parikīrtitam yatra manvantarāṇy āhuś caturdaśa purāvidaḥ
Dona al Bhaktivedanta Library