ikṣvākur nabhagaś caiva dhṛṣṭaḥ śaryātir eva ca nariṣyanto ’tha nābhāgaḥ saptamo diṣṭa ucyate tarūṣaś ca pṛṣadhraś ca daśamo vasumān smṛtaḥ manor vaivasvatasyaite daśa-putrāḥ parantapa
PALABRA POR PALABRA
TRADUCCION
¡Oh, rey Parīkṣit!, entre los diez hijos de Manu están Ikṣvāku, Nabhaga, Dhṛṣṭa, Śaryāti, Nariṣyanta y Nābhāga. El séptimo hijo se llamó Diṣṭa. Luego vienen Tarūṣa y Pṛṣadhra, y el décimo es Vasumān.
SIGNIFICADO
Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.