Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 8 - Retirada de las Creaciones Cósmicas
<<
10 - La batalla entre los semidioses y los demonios
>>
Indice
Transliteración
Devanagari
Descripción
8.10.1
śrī-śuka uvāca
iti dānava-daiteyā
nāvindann amṛtaṁ nṛpa
yuktāḥ karmaṇi yattāś ca
vāsudeva-parāṅmukhāḥ
8.10.2
sādhayitvāmṛtaṁ rājan
pāyayitvā svakān surān
paśyatāṁ sarva-bhūtānāṁ
yayau garuḍa-vāhanaḥ
8.10.3
sapatnānāṁ parām ṛddhiṁ
dṛṣṭvā te diti-nandanāḥ
amṛṣyamāṇā utpetur
devān pratyudyatāyudhāḥ
8.10.4
tataḥ sura-gaṇāḥ sarve
sudhayā pītayaidhitāḥ
pratisaṁyuyudhuḥ śastrair
nārāyaṇa-padāśrayāḥ
8.10.5
tatra daivāsuro nāma
raṇaḥ parama-dāruṇaḥ
rodhasy udanvato rājaṁs
tumulo roma-harṣaṇaḥ
8.10.6
tatrānyonyaṁ sapatnās te
saṁrabdha-manaso raṇe
samāsādyāsibhir bāṇair
nijaghnur vividhāyudhaiḥ
8.10.7
śaṅkha-tūrya-mṛdaṅgānāṁ
bherī-ḍamariṇāṁ mahān
hasty-aśva-ratha-pattīnāṁ
nadatāṁ nisvano ’bhavat
8.10.8
rathino rathibhis tatra
pattibhiḥ saha pattayaḥ
hayā hayair ibhāś cebhaiḥ
samasajjanta saṁyuge
8.10.9
uṣṭraiḥ kecid ibhaiḥ kecid
apare yuyudhuḥ kharaiḥ
kecid gaura-mukhair ṛkṣair
dvīpibhir haribhir bhaṭāḥ
8.10.10-12
gṛdhraiḥ kaṅkair bakair anye
śyena-bhāsais timiṅgilaiḥ
śarabhair mahiṣaiḥ khaḍgair
go-vṛṣair gavayāruṇaiḥ
śivābhir ākhubhiḥ kecit
kṛkalāsaiḥ śaśair naraiḥ
bastair eke kṛṣṇa-sārair
haṁsair anye ca sūkaraiḥ
anye jala-sthala-khagaiḥ
sattvair vikṛta-vigrahaiḥ
senayor ubhayo rājan
viviśus te ’grato ’grataḥ
8.10.13-15
citra-dhvaja-paṭai rājann
ātapatraiḥ sitāmalaiḥ
mahā-dhanair vajra-daṇḍair
vyajanair bārha-cāmaraiḥ
vātoddhūtottaroṣṇīṣair
arcirbhir varma-bhūṣaṇaiḥ
sphuradbhir viśadaiḥ śastraiḥ
sutarāṁ sūrya-raśmibhiḥ
deva-dānava-vīrāṇāṁ
dhvajinyau pāṇḍu-nandana
rejatur vīra-mālābhir
yādasām iva sāgarau
8.10.16-18
vairocano baliḥ saṅkhye
so ’surāṇāṁ camū-patiḥ
yānaṁ vaihāyasaṁ nāma
kāma-gaṁ maya-nirmitam
sarva-sāṅgrāmikopetaṁ
sarvāścaryamayaṁ prabho
apratarkyam anirdeśyaṁ
dṛśyamānam adarśanam
āsthitas tad vimānāgryaṁ
sarvānīkādhipair vṛtaḥ
bāla-vyajana-chatrāgryai
reje candra ivodaye
8.10.19-24
tasyāsan sarvato yānair
yūthānāṁ patayo ’surāḥ
namuciḥ śambaro bāṇo
vipracittir ayomukhaḥ
dvimūrdhā kālanābho ’tha
prahetir hetir ilvalaḥ
śakunir bhūtasantāpo
vajradaṁṣṭro virocanaḥ
hayagrīvaḥ śaṅkuśirāḥ
kapilo meghadundubhiḥ
tārakaś cakradṛk śumbho
niśumbho jambha utkalaḥ
ariṣṭo ’riṣṭanemiś ca
mayaś ca tripurādhipaḥ
anye pauloma-kāleyā
nivātakavacādayaḥ
alabdha-bhāgāḥ somasya
kevalaṁ kleśa-bhāginaḥ
sarva ete raṇa-mukhe
bahuśo nirjitāmarāḥ
siṁha-nādān vimuñcantaḥ
śaṅkhān dadhmur mahā-ravān
dṛṣṭvā sapatnān utsiktān
balabhit kupito bhṛśam
8.10.25
airāvataṁ dik-kariṇam
ārūḍhaḥ śuśubhe sva-rāṭ
yathā sravat-prasravaṇam
udayādrim ahar-patiḥ
8.10.26
tasyāsan sarvato devā
nānā-vāha-dhvajāyudhāḥ
lokapālāḥ saha-gaṇair
vāyv-agni-varuṇādayaḥ
8.10.27
te ’nyonyam abhisaṁsṛtya
kṣipanto marmabhir mithaḥ
āhvayanto viśanto ’gre
yuyudhur dvandva-yodhinaḥ
8.10.28
yuyodha balir indreṇa
tārakeṇa guho ’syata
varuṇo hetināyudhyan
mitro rājan prahetinā
8.10.29
yamas tu kālanābhena
viśvakarmā mayena vai
śambaro yuyudhe tvaṣṭrā
savitrā tu virocanaḥ
8.10.30-31
aparājitena namucir
aśvinau vṛṣaparvaṇā
sūryo bali-sutair devo
bāṇa-jyeṣṭhaiḥ śatena ca
rāhuṇā ca tathā somaḥ
pulomnā yuyudhe ’nilaḥ
niśumbha-śumbhayor devī
bhadrakālī tarasvinī
8.10.32-34
vṛṣākapis tu jambhena
mahiṣeṇa vibhāvasuḥ
ilvalaḥ saha vātāpir
brahma-putrair arindama
kāmadevena durmarṣa
utkalo mātṛbhiḥ saha
bṛhaspatiś cośanasā
narakeṇa śanaiścaraḥ
maruto nivātakavacaiḥ
kāleyair vasavo ’marāḥ
viśvedevās tu paulomai
rudrāḥ krodhavaśaiḥ saha
8.10.35
ta evam ājāv asurāḥ surendrā
dvandvena saṁhatya ca yudhyamānāḥ
anyonyam āsādya nijaghnur ojasā
jigīṣavas tīkṣṇa-śarāsi-tomaraiḥ
8.10.36
bhuśuṇḍibhiś cakra-gadarṣṭi-paṭṭiśaiḥ
śakty-ulmukaiḥ prāsa-paraśvadhair api
nistriṁśa-bhallaiḥ parighaiḥ samudgaraiḥ
sabhindipālaiś ca śirāṁsi cicchiduḥ
8.10.37
gajās turaṅgāḥ sarathāḥ padātayaḥ
sāroha-vāhā vividhā vikhaṇḍitāḥ
nikṛtta-bāhūru-śirodharāṅghrayaś
chinna-dhvajeṣvāsa-tanutra-bhūṣaṇāḥ
8.10.38
teṣāṁ padāghāta-rathāṅga-cūrṇitād
āyodhanād ulbaṇa utthitas tadā
reṇur diśaḥ khaṁ dyumaṇiṁ ca chādayan
nyavartatāsṛk-srutibhiḥ pariplutāt
8.10.39
śirobhir uddhūta-kirīṭa-kuṇḍalaiḥ
saṁrambha-dṛgbhiḥ paridaṣṭa-dacchadaiḥ
mahā-bhujaiḥ sābharaṇaiḥ sahāyudhaiḥ
sā prāstṛtā bhūḥ karabhorubhir babhau
8.10.40
kabandhās tatra cotpetuḥ
patita-sva-śiro-’kṣibhiḥ
udyatāyudha-dordaṇḍair
ādhāvanto bhaṭān mṛdhe
8.10.41
balir mahendraṁ daśabhis
tribhir airāvataṁ śaraiḥ
caturbhiś caturo vāhān
ekenāroham ārcchayat
8.10.42
sa tān āpatataḥ śakras
tāvadbhiḥ śīghra-vikramaḥ
ciccheda niśitair bhallair
asamprāptān hasann iva
8.10.43
tasya karmottamaṁ vīkṣya
durmarṣaḥ śaktim ādade
tāṁ jvalantīṁ maholkābhāṁ
hasta-sthām acchinad dhariḥ
8.10.44
tataḥ śūlaṁ tataḥ prāsaṁ
tatas tomaram ṛṣṭayaḥ
yad yac chastraṁ samādadyāt
sarvaṁ tad acchinad vibhuḥ
8.10.45
sasarjāthāsurīṁ māyām
antardhāna-gato ’suraḥ
tataḥ prādurabhūc chailaḥ
surānīkopari prabho
8.10.46
tato nipetus taravo
dahyamānā davāgninā
śilāḥ saṭaṅka-śikharāś
cūrṇayantyo dviṣad-balam
8.10.47
mahoragāḥ samutpetur
dandaśūkāḥ savṛścikāḥ
siṁha-vyāghra-varāhāś ca
mardayanto mahā-gajāḥ
8.10.48
yātudhānyaś ca śataśaḥ
śūla-hastā vivāsasaḥ
chindhi bhindhīti vādinyas
tathā rakṣo-gaṇāḥ prabho
8.10.49
tato mahā-ghanā vyomni
gambhīra-paruṣa-svanāḥ
aṅgārān mumucur vātair
āhatāḥ stanayitnavaḥ
8.10.50
sṛṣṭo daityena sumahān
vahniḥ śvasana-sārathiḥ
sāṁvartaka ivātyugro
vibudha-dhvajinīm adhāk
8.10.51
tataḥ samudra udvelaḥ
sarvataḥ pratyadṛśyata
pracaṇḍa-vātair uddhūta-
taraṅgāvarta-bhīṣaṇaḥ
8.10.52
evaṁ daityair mahā-māyair
alakṣya-gatibhī raṇe
sṛjyamānāsu māyāsu
viṣeduḥ sura-sainikāḥ
8.10.53
na tat-pratividhiṁ yatra
vidur indrādayo nṛpa
dhyātaḥ prādurabhūt tatra
bhagavān viśva-bhāvanaḥ
8.10.54
tataḥ suparṇāṁsa-kṛtāṅghri-pallavaḥ
piśaṅga-vāsā nava-kañja-locanaḥ
adṛśyatāṣṭāyudha-bāhur ullasac-
chrī-kaustubhānarghya-kirīṭa-kuṇḍalaḥ
8.10.55
tasmin praviṣṭe ’sura-kūṭa-karmajā
māyā vineśur mahinā mahīyasaḥ
svapno yathā hi pratibodha āgate
hari-smṛtiḥ sarva-vipad-vimokṣaṇam
8.10.56
dṛṣṭvā mṛdhe garuḍa-vāham ibhāri-vāha
āvidhya śūlam ahinod atha kālanemiḥ
tal līlayā garuḍa-mūrdhni patad gṛhītvā
tenāhanan nṛpa savāham ariṁ tryadhīśaḥ
8.10.57
mālī sumāly atibalau yudhi petatur yac-
cakreṇa kṛtta-śirasāv atha mālyavāṁs tam
āhatya tigma-gadayāhanad aṇḍajendraṁ
tāvac chiro ’cchinad arer nadato ’riṇādyaḥ
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library