bhuśuṇḍibhiś cakra-gadarṣṭi-paṭṭiśaiḥ śakty-ulmukaiḥ prāsa-paraśvadhair api nistriṁśa-bhallaiḥ parighaiḥ samudgaraiḥ sabhindipālaiś ca śirāṁsi cicchiduḥ
PALABRA POR PALABRA
TRADUCCION
Armados con bhuśuṇḍis, cakras, mazas, ṛṣṭis, paṭṭiśas, śaktis, ulmukas, prāsas, paraśvadhas, nistriṁśas, lanzas, parighas, mudgaras y bhindipālas, se cortaban la cabeza los unos a los otros.
SIGNIFICADO
Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.