Śrīmad-Bhāgavatam
Canto 6 - Los Deberes Prescritos para la Humanidad

<< 17 - Madre Pārvatī maldice a Citraketu >>
    Indice        Transliteración        Devanagari        Descripción    
6.17.1śrī-śuka uvāca yataś cāntarhito ’nantas tasyai kṛtvā diśe namaḥ vidyādharaś citraketuś cacāra gagane caraḥ
6.17.2-3sa lakṣaṁ varṣa-lakṣāṇām avyāhata-balendriyaḥ stūyamāno mahā-yogī munibhiḥ siddha-cāraṇaiḥ kulācalendra-droṇīṣu nānā-saṅkalpa-siddhiṣu reme vidyādhara-strībhir gāpayan harim īśvaram
6.17.4-5ekadā sa vimānena viṣṇu-dattena bhāsvatā giriśaṁ dadṛśe gacchan parītaṁ siddha-cāraṇaiḥ āliṅgyāṅkīkṛtāṁ devīṁ bāhunā muni-saṁsadi uvāca devyāḥ śṛṇvantyā jahāsoccais tad-antike
6.17.6citraketur uvāca eṣa loka-guruḥ sākṣād dharmaṁ vaktā śarīriṇām āste mukhyaḥ sabhāyāṁ vai mithunī-bhūya bhāryayā
6.17.7jaṭā-dharas tīvra-tapā brahmavādi-sabhā-patiḥ aṅkīkṛtya striyaṁ cāste gata-hrīḥ prākṛto yathā
6.17.8prāyaśaḥ prākṛtāś cāpi striyaṁ rahasi bibhrati ayaṁ mahā-vrata-dharo bibharti sadasi striyam
6.17.9śrī-śuka uvāca bhagavān api tac chrutvā prahasyāgādha-dhīr nṛpa tūṣṇīṁ babhūva sadasi sabhyāś ca tad-anuvratāḥ
6.17.10ity atad-vīrya-viduṣi bruvāṇe bahv-aśobhanam ruṣāha devī dhṛṣṭāya nirjitātmābhimānine
6.17.11śrī-pārvaty uvāca ayaṁ kim adhunā loke śāstā daṇḍa-dharaḥ prabhuḥ asmad-vidhānāṁ duṣṭānāṁ nirlajjānāṁ ca viprakṛt
6.17.12na veda dharmaṁ kila padmayonir na brahma-putrā bhṛgu-nāradādyāḥ na vai kumāraḥ kapilo manuś ca ye no niṣedhanty ati-vartinaṁ haram
6.17.13eṣām anudhyeya-padābja-yugmaṁ jagad-guruṁ maṅgala-maṅgalaṁ svayam yaḥ kṣatra-bandhuḥ paribhūya sūrīn praśāsti dhṛṣṭas tad ayaṁ hi daṇḍyaḥ
6.17.14nāyam arhati vaikuṇṭha- pāda-mūlopasarpaṇam sambhāvita-matiḥ stabdhaḥ sādhubhiḥ paryupāsitam
6.17.15ataḥ pāpīyasīṁ yonim āsurīṁ yāhi durmate yatheha bhūyo mahatāṁ na kartā putra kilbiṣam
6.17.16śrī-śuka uvāca evaṁ śaptaś citraketur vimānād avaruhya saḥ prasādayām āsa satīṁ mūrdhnā namreṇa bhārata
6.17.17citraketur uvāca pratigṛhṇāmi te śāpam ātmano ’ñjalināmbike devair martyāya yat proktaṁ pūrva-diṣṭaṁ hi tasya tat
6.17.18saṁsāra-cakra etasmiñ jantur ajñāna-mohitaḥ bhrāmyan sukhaṁ ca duḥkhaṁ ca bhuṅkte sarvatra sarvadā
6.17.19naivātmā na paraś cāpi kartā syāt sukha-duḥkhayoḥ kartāraṁ manyate ’trājña ātmānaṁ param eva ca
6.17.20guṇa-pravāha etasmin kaḥ śāpaḥ ko nv anugrahaḥ kaḥ svargo narakaḥ ko vā kiṁ sukhaṁ duḥkham eva vā
6.17.21ekaḥ sṛjati bhūtāni bhagavān ātma-māyayā eṣāṁ bandhaṁ ca mokṣaṁ ca sukhaṁ duḥkhaṁ ca niṣkalaḥ
6.17.22na tasya kaścid dayitaḥ pratīpo na jñāti-bandhur na paro na ca svaḥ samasya sarvatra nirañjanasya sukhe na rāgaḥ kuta eva roṣaḥ
6.17.23tathāpi tac-chakti-visarga eṣāṁ sukhāya duḥkhāya hitāhitāya bandhāya mokṣāya ca mṛtyu-janmanoḥ śarīriṇāṁ saṁsṛtaye ’vakalpate
6.17.24atha prasādaye na tvāṁ śāpa-mokṣāya bhāmini yan manyase hy asādhūktaṁ mama tat kṣamyatāṁ sati
6.17.25śrī-śuka uvāca iti prasādya giriśau citraketur arindama jagāma sva-vimānena paśyatoḥ smayatos tayoḥ
6.17.26tatas tu bhagavān rudro rudrāṇīm idam abravīt devarṣi-daitya-siddhānāṁ pārṣadānāṁ ca śṛṇvatām
6.17.27śrī-rudra uvāca dṛṣṭavaty asi suśroṇi harer adbhuta-karmaṇaḥ māhātmyaṁ bhṛtya-bhṛtyānāṁ niḥspṛhāṇāṁ mahātmanām
6.17.28nārāyaṇa-parāḥ sarve na kutaścana bibhyati svargāpavarga-narakeṣv api tulyārtha-darśinaḥ
6.17.29dehināṁ deha-saṁyogād dvandvānīśvara-līlayā sukhaṁ duḥkhaṁ mṛtir janma śāpo ’nugraha eva ca
6.17.30aviveka-kṛtaḥ puṁso hy artha-bheda ivātmani guṇa-doṣa-vikalpaś ca bhid eva srajivat kṛtaḥ
6.17.31vāsudeve bhagavati bhaktim udvahatāṁ nṛṇām jñāna-vairāgya-vīryāṇāṁ na hi kaścid vyapāśrayaḥ
6.17.32nāhaṁ viriñco na kumāra-nāradau na brahma-putrā munayaḥ sureśāḥ vidāma yasyehitam aṁśakāṁśakā na tat-svarūpaṁ pṛthag-īśa-māninaḥ
6.17.33na hy asyāsti priyaḥ kaścin nāpriyaḥ svaḥ paro ’pi vā ātmatvāt sarva-bhūtānāṁ sarva-bhūta-priyo hariḥ
6.17.34-35tasya cāyaṁ mahā-bhāgaś citraketuḥ priyo ’nugaḥ sarvatra sama-dṛk śānto hy ahaṁ caivācyuta-priyaḥ tasmān na vismayaḥ kāryaḥ puruṣeṣu mahātmasu mahāpuruṣa-bhakteṣu śānteṣu sama-darśiṣu
6.17.36śrī-śuka uvāca iti śrutvā bhagavataḥ śivasyomābhibhāṣitam babhūva śānta-dhī rājan devī vigata-vismayā
6.17.37iti bhāgavato devyāḥ pratiśaptum alantamaḥ mūrdhnā sa jagṛhe śāpam etāvat sādhu-lakṣaṇam
6.17.38jajñe tvaṣṭur dakṣiṇāgnau dānavīṁ yonim āśritaḥ vṛtra ity abhivikhyāto jñāna-vijñāna-saṁyutaḥ
6.17.39etat te sarvam ākhyātaṁ yan māṁ tvaṁ paripṛcchasi vṛtrasyāsura-jāteś ca kāraṇaṁ bhagavan-mateḥ
6.17.40itihāsam imaṁ puṇyaṁ citraketor mahātmanaḥ māhātmyaṁ viṣṇu-bhaktānāṁ śrutvā bandhād vimucyate
6.17.41ya etat prātar utthāya śraddhayā vāg-yataḥ paṭhet itihāsaṁ hariṁ smṛtvā sa yāti paramāṁ gatim
Dona al Bhaktivedanta Library