Śrīmad-Bhāgavatam
Canto 6 - Los Deberes Prescritos para la Humanidad

<< 15 - Los santos Nārada y Aṅgirā instruyen al Rey Citraketu >>
    Indice        Transliteración        Devanagari        Descripción    
6.15.1śrī-śuka uvāca ūcatur mṛtakopānte patitaṁ mṛtakopamam śokābhibhūtaṁ rājānaṁ bodhayantau sad-uktibhiḥ
6.15.2ko ’yaṁ syāt tava rājendra bhavān yam anuśocati tvaṁ cāsya katamaḥ sṛṣṭau puredānīm ataḥ param
6.15.3yathā prayānti saṁyānti sroto-vegena bālukāḥ saṁyujyante viyujyante tathā kālena dehinaḥ
6.15.4yathā dhānāsu vai dhānā bhavanti na bhavanti ca evaṁ bhūtāni bhūteṣu coditānīśa-māyayā
6.15.5vayaṁ ca tvaṁ ca ye ceme tulya-kālāś carācarāḥ janma-mṛtyor yathā paścāt prāṅ naivam adhunāpi bhoḥ
6.15.6bhūtair bhūtāni bhūteśaḥ sṛjaty avati hanti ca ātma-sṛṣṭair asvatantrair anapekṣo ’pi bālavat
6.15.7dehena dehino rājan dehād deho ’bhijāyate bījād eva yathā bījaṁ dehy artha iva śāśvataḥ
6.15.8deha-dehi-vibhāgo ’yam aviveka-kṛtaḥ purā jāti-vyakti-vibhāgo ’yaṁ yathā vastuni kalpitaḥ
6.15.9śrī-śuka uvāca evam āśvāsito rājā citraketur dvijoktibhiḥ vimṛjya pāṇinā vaktram ādhi-mlānam abhāṣata
6.15.10śrī-rājovāca kau yuvāṁ jñāna-sampannau mahiṣṭhau ca mahīyasām avadhūtena veṣeṇa gūḍhāv iha samāgatau
6.15.11caranti hy avanau kāmaṁ brāhmaṇā bhagavat-priyāḥ mādṛśāṁ grāmya-buddhīnāṁ bodhāyonmatta-liṅginaḥ
6.15.12-15kumāro nārada ṛbhur aṅgirā devalo ’sitaḥ apāntaratamā vyāso mārkaṇḍeyo ’tha gautamaḥ vasiṣṭho bhagavān rāmaḥ kapilo bādarāyaṇiḥ durvāsā yājñavalkyaś ca jātukarṇas tathāruṇiḥ romaśaś cyavano datta āsuriḥ sapatañjaliḥ ṛṣir veda-śirā dhaumyo muniḥ pañcaśikhas tathā hiraṇyanābhaḥ kauśalyaḥ śrutadeva ṛtadhvajaḥ ete pare ca siddheśāś caranti jñāna-hetavaḥ
6.15.16tasmād yuvāṁ grāmya-paśor mama mūḍha-dhiyaḥ prabhū andhe tamasi magnasya jñāna-dīpa udīryatām
6.15.17śrī-aṅgirā uvāca ahaṁ te putra-kāmasya putrado ’smy aṅgirā nṛpa eṣa brahma-sutaḥ sākṣān nārado bhagavān ṛṣiḥ
6.15.18-19itthaṁ tvāṁ putra-śokena magnaṁ tamasi dustare atad-arham anusmṛtya mahāpuruṣa-gocaram anugrahāya bhavataḥ prāptāv āvām iha prabho brahmaṇyo bhagavad-bhakto nāvāsāditum arhasi
6.15.20tadaiva te paraṁ jñānaṁ dadāmi gṛham āgataḥ jñātvānyābhiniveśaṁ te putram eva dadāmy aham
6.15.21-23adhunā putriṇāṁ tāpo bhavataivānubhūyate evaṁ dārā gṛhā rāyo vividhaiśvarya-sampadaḥ śabdādayaś ca viṣayāś calā rājya-vibhūtayaḥ mahī rājyaṁ balaṁ koṣo bhṛtyāmātya-suhṛj-janāḥ sarve ’pi śūraseneme śoka-moha-bhayārtidāḥ gandharva-nagara-prakhyāḥ svapna-māyā-manorathāḥ
6.15.24dṛśyamānā vinārthena na dṛśyante manobhavāḥ karmabhir dhyāyato nānā- karmāṇi manaso ’bhavan
6.15.25ayaṁ hi dehino deho dravya-jñāna-kriyātmakaḥ dehino vividha-kleśa- santāpa-kṛd udāhṛtaḥ
6.15.26tasmāt svasthena manasā vimṛśya gatim ātmanaḥ dvaite dhruvārtha-viśrambhaṁ tyajopaśamam āviśa
6.15.27śrī-nārada uvāca etāṁ mantropaniṣadaṁ pratīccha prayato mama yāṁ dhārayan sapta-rātrād draṣṭā saṅkarṣaṇaṁ vibhum
6.15.28yat-pāda-mūlam upasṛtya narendra pūrve śarvādayo bhramam imaṁ dvitayaṁ visṛjya sadyas tadīyam atulānadhikaṁ mahitvaṁ prāpur bhavān api paraṁ na cirād upaiti
Dona al Bhaktivedanta Library