Śrīmad-Bhāgavatam
Canto 6 - Los Deberes Prescritos para la Humanidad

<< 12 - La gloriosa muerte de Vṛtrāsura >>
    Indice        Transliteración        Devanagari        Descripción    
6.12.1śrī-ṛṣir uvāca evaṁ jihāsur nṛpa deham ājau mṛtyuṁ varaṁ vijayān manyamānaḥ śūlaṁ pragṛhyābhyapatat surendraṁ yathā mahā-puruṣaṁ kaiṭabho ’psu
6.12.2tato yugāntāgni-kaṭhora-jihvam āvidhya śūlaṁ tarasāsurendraḥ kṣiptvā mahendrāya vinadya vīro hato ’si pāpeti ruṣā jagāda
6.12.3kha āpatat tad vicalad graholkavan nirīkṣya duṣprekṣyam ajāta-viklavaḥ vajreṇa vajrī śata-parvaṇācchinad bhujaṁ ca tasyoraga-rāja-bhogam
6.12.4chinnaika-bāhuḥ parigheṇa vṛtraḥ saṁrabdha āsādya gṛhīta-vajram hanau tatāḍendram athāmarebhaṁ vajraṁ ca hastān nyapatan maghonaḥ
6.12.5vṛtrasya karmāti-mahādbhutaṁ tat surāsurāś cāraṇa-siddha-saṅghāḥ apūjayaṁs tat puruhūta-saṅkaṭaṁ nirīkṣya hā heti vicukruśur bhṛśam
6.12.6indro na vajraṁ jagṛhe vilajjitaś cyutaṁ sva-hastād ari-sannidhau punaḥ tam āha vṛtro hara ātta-vajro jahi sva-śatruṁ na viṣāda-kālaḥ
6.12.7yuyutsatāṁ kutracid ātatāyināṁ jayaḥ sadaikatra na vai parātmanām vinaikam utpatti-laya-sthitīśvaraṁ sarvajñam ādyaṁ puruṣaṁ sanātanam
6.12.8lokāḥ sapālā yasyeme śvasanti vivaśā vaśe dvijā iva śicā baddhāḥ sa kāla iha kāraṇam
6.12.9ojaḥ saho balaṁ prāṇam amṛtaṁ mṛtyum eva ca tam ajñāya jano hetum ātmānaṁ manyate jaḍam
6.12.10yathā dārumayī nārī yathā patramayo mṛgaḥ evaṁ bhūtāni maghavann īśa-tantrāṇi viddhi bhoḥ
6.12.11puruṣaḥ prakṛtir vyaktam ātmā bhūtendriyāśayāḥ śaknuvanty asya sargādau na vinā yad-anugrahāt
6.12.12avidvān evam ātmānaṁ manyate ’nīśam īśvaram bhūtaiḥ sṛjati bhūtāni grasate tāni taiḥ svayam
6.12.13āyuḥ śrīḥ kīrtir aiśvaryam āśiṣaḥ puruṣasya yāḥ bhavanty eva hi tat-kāle yathānicchor viparyayāḥ
6.12.14tasmād akīrti-yaśasor jayāpajayayor api samaḥ syāt sukha-duḥkhābhyāṁ mṛtyu-jīvitayos tathā
6.12.15sattvaṁ rajas tama iti prakṛter nātmano guṇāḥ tatra sākṣiṇam ātmānaṁ yo veda sa na badhyate
6.12.16paśya māṁ nirjitaṁ śatru vṛkṇāyudha-bhujaṁ mṛdhe ghaṭamānaṁ yathā-śakti tava prāṇa-jihīrṣayā
6.12.17prāṇa-glaho ’yaṁ samara iṣv-akṣo vāhanāsanaḥ atra na jñāyate ’muṣya jayo ’muṣya parājayaḥ
6.12.18śrī-śuka uvāca indro vṛtra-vacaḥ śrutvā gatālīkam apūjayat gṛhīta-vajraḥ prahasaṁs tam āha gata-vismayaḥ
6.12.19indra uvāca aho dānava siddho ’si yasya te matir īdṛśī bhaktaḥ sarvātmanātmānaṁ suhṛdaṁ jagad-īśvaram
6.12.20bhavān atārṣīn māyāṁ vai vaiṣṇavīṁ jana-mohinīm yad vihāyāsuraṁ bhāvaṁ mahā-puruṣatāṁ gataḥ
6.12.21khalv idaṁ mahad āścaryaṁ yad rajaḥ-prakṛtes tava vāsudeve bhagavati sattvātmani dṛḍhā matiḥ
6.12.22yasya bhaktir bhagavati harau niḥśreyaseśvare vikrīḍato ’mṛtāmbhodhau kiṁ kṣudraiḥ khātakodakaiḥ
6.12.23śrī-śuka uvāca iti bruvāṇāv anyonyaṁ dharma-jijñāsayā nṛpa yuyudhāte mahā-vīryāv indra-vṛtrau yudhām patī
6.12.24āvidhya parighaṁ vṛtraḥ kārṣṇāyasam arindamaḥ indrāya prāhiṇod ghoraṁ vāma-hastena māriṣa
6.12.25sa tu vṛtrasya parighaṁ karaṁ ca karabhopamam ciccheda yugapad devo vajreṇa śata-parvaṇā
6.12.26dorbhyām utkṛtta-mūlābhyāṁ babhau rakta-sravo ’suraḥ chinna-pakṣo yathā gotraḥ khād bhraṣṭo vajriṇā hataḥ
6.12.27-29mahā-prāṇo mahā-vīryo mahā-sarpa iva dvipam kṛtvādharāṁ hanuṁ bhūmau daityo divy uttarāṁ hanum nabho-gambhīra-vaktreṇa leliholbaṇa-jihvayā daṁṣṭrābhiḥ kāla-kalpābhir grasann iva jagat-trayam atimātra-mahā-kāya ākṣipaṁs tarasā girīn giri-rāṭ pāda-cārīva padbhyāṁ nirjarayan mahīm jagrāsa sa samāsādya vajriṇaṁ saha-vāhanam
6.12.30vṛtra-grastaṁ tam ālokya saprajāpatayaḥ surāḥ hā kaṣṭam iti nirviṇṇāś cukruśuḥ samaharṣayaḥ
6.12.31nigīrṇo ’py asurendreṇa na mamārodaraṁ gataḥ mahāpuruṣa-sannaddho yoga-māyā-balena ca
6.12.32bhittvā vajreṇa tat-kukṣiṁ niṣkramya bala-bhid vibhuḥ uccakarta śiraḥ śatror giri-śṛṅgam ivaujasā
6.12.33vajras tu tat-kandharam āśu-vegaḥ kṛntan samantāt parivartamānaḥ nyapātayat tāvad ahar-gaṇena yo jyotiṣām ayane vārtra-hatye
6.12.34tadā ca khe dundubhayo vinedur gandharva-siddhāḥ samaharṣi-saṅghāḥ vārtra-ghna-liṅgais tam abhiṣṭuvānā mantrair mudā kusumair abhyavarṣan
6.12.35vṛtrasya dehān niṣkrāntam ātma-jyotir arindama paśyatāṁ sarva-devānām alokaṁ samapadyata
Dona al Bhaktivedanta Library