Śrīmad-Bhāgavatam
Canto 6 - Los Deberes Prescritos para la Humanidad

<< 11 - Las cualidades trascendentales de Vṛtrāsura >>
    Indice        Transliteración        Devanagari        Descripción    
6.11.1śrī-śuka uvāca ta evaṁ śaṁsato dharmaṁ vacaḥ patyur acetasaḥ naivāgṛhṇanta sambhrāntāḥ palāyana-parā nṛpa
6.11.2-3viśīryamāṇāṁ pṛtanām āsurīm asurarṣabhaḥ kālānukūlais tridaśaiḥ kālyamānām anāthavat dṛṣṭvātapyata saṅkruddha indra-śatrur amarṣitaḥ tān nivāryaujasā rājan nirbhartsyedam uvāca ha
6.11.4kiṁ va uccaritair mātur dhāvadbhiḥ pṛṣṭhato hataiḥ na hi bhīta-vadhaḥ ślāghyo na svargyaḥ śūra-māninām
6.11.5yadi vaḥ pradhane śraddhā sāraṁ vā kṣullakā hṛdi agre tiṣṭhata mātraṁ me na ced grāmya-sukhe spṛhā
6.11.6evaṁ sura-gaṇān kruddho bhīṣayan vapuṣā ripūn vyanadat sumahā-prāṇo yena lokā vicetasaḥ
6.11.7tena deva-gaṇāḥ sarve vṛtra-visphoṭanena vai nipetur mūrcchitā bhūmau yathaivāśaninā hatāḥ
6.11.8mamarda padbhyāṁ sura-sainyam āturaṁ nimīlitākṣaṁ raṇa-raṅga-durmadaḥ gāṁ kampayann udyata-śūla ojasā nālaṁ vanaṁ yūtha-patir yathonmadaḥ
6.11.9vilokya taṁ vajra-dharo ’tyamarṣitaḥ sva-śatrave ’bhidravate mahā-gadām cikṣepa tām āpatatīṁ suduḥsahāṁ jagrāha vāmena kareṇa līlayā
6.11.10sa indra-śatruḥ kupito bhṛśaṁ tayā mahendra-vāhaṁ gadayoru-vikramaḥ jaghāna kumbha-sthala unnadan mṛdhe tat karma sarve samapūjayan nṛpa
6.11.11airāvato vṛtra-gadābhimṛṣṭo vighūrṇito ’driḥ kuliśāhato yathā apāsarad bhinna-mukhaḥ sahendro muñcann asṛk sapta-dhanur bhṛśārtaḥ
6.11.12na sanna-vāhāya viṣaṇṇa-cetase prāyuṅkta bhūyaḥ sa gadāṁ mahātmā indro ’mṛta-syandi-karābhimarśa- vīta-vyatha-kṣata-vāho ’vatasthe
6.11.13sa taṁ nṛpendrāhava-kāmyayā ripuṁ vajrāyudhaṁ bhrātṛ-haṇaṁ vilokya smaraṁś ca tat-karma nṛ-śaṁsam aṁhaḥ śokena mohena hasañ jagāda
6.11.14śrī-vṛtra uvāca diṣṭyā bhavān me samavasthito ripur yo brahma-hā guru-hā bhrātṛ-hā ca diṣṭyānṛṇo ’dyāham asattama tvayā mac-chūla-nirbhinna-dṛṣad-dhṛdācirāt
6.11.15yo no ’grajasyātma-vido dvijāter guror apāpasya ca dīkṣitasya viśrabhya khaḍgena śirāṁsy avṛścat paśor ivākaruṇaḥ svarga-kāmaḥ
6.11.16śrī-hrī-dayā-kīrtibhir ujjhitaṁ tvāṁ sva-karmaṇā puruṣādaiś ca garhyam kṛcchreṇa mac-chūla-vibhinna-deham aspṛṣṭa-vahniṁ samadanti gṛdhrāḥ
6.11.17anye ’nu ye tveha nṛ-śaṁsam ajñā yad udyatāstrāḥ praharanti mahyam tair bhūta-nāthān sagaṇān niśāta- triśūla-nirbhinna-galair yajāmi
6.11.18atho hare me kuliśena vīra hartā pramathyaiva śiro yadīha tatrānṛṇo bhūta-baliṁ vidhāya manasvināṁ pāda-rajaḥ prapatsye
6.11.19sureśa kasmān na hinoṣi vajraṁ puraḥ sthite vairiṇi mayy amogham mā saṁśayiṣṭhā na gadeva vajraḥ syān niṣphalaḥ kṛpaṇārtheva yācñā
6.11.20nanv eṣa vajras tava śakra tejasā harer dadhīces tapasā ca tejitaḥ tenaiva śatruṁ jahi viṣṇu-yantrito yato harir vijayaḥ śrīr guṇās tataḥ
6.11.21ahaṁ samādhāya mano yathāha naḥ saṅkarṣaṇas tac-caraṇāravinde tvad-vajra-raṁho-lulita-grāmya-pāśo gatiṁ muner yāmy apaviddha-lokaḥ
6.11.22puṁsāṁ kilaikānta-dhiyāṁ svakānāṁ yāḥ sampado divi bhūmau rasāyām na rāti yad dveṣa udvega ādhir madaḥ kalir vyasanaṁ samprayāsaḥ
6.11.23trai-vargikāyāsa-vighātam asmat- patir vidhatte puruṣasya śakra tato ’numeyo bhagavat-prasādo yo durlabho ’kiñcana-gocaro ’nyaiḥ
6.11.24ahaṁ hare tava pādaika-mūla- dāsānudāso bhavitāsmi bhūyaḥ manaḥ smaretāsu-pater guṇāṁs te gṛṇīta vāk karma karotu kāyaḥ
6.11.25na nāka-pṛṣṭhaṁ na ca pārameṣṭhyaṁ na sārva-bhaumaṁ na rasādhipatyam na yoga-siddhīr apunar-bhavaṁ vā samañjasa tvā virahayya kāṅkṣe
6.11.26ajāta-pakṣā iva mātaraṁ khagāḥ stanyaṁ yathā vatsatarāḥ kṣudh-ārtāḥ priyaṁ priyeva vyuṣitaṁ viṣaṇṇā mano ’ravindākṣa didṛkṣate tvām
6.11.27mamottamaśloka-janeṣu sakhyaṁ saṁsāra-cakre bhramataḥ sva-karmabhiḥ tvan-māyayātmātmaja-dāra-geheṣv āsakta-cittasya na nātha bhūyāt
Dona al Bhaktivedanta Library