Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 6 - Los Deberes Prescritos para la Humanidad
<<
11 - Las cualidades trascendentales de Vṛtrāsura
>>
Indice
Transliteración
Devanagari
Descripción
6.11.1
śrī-śuka uvāca
ta evaṁ śaṁsato dharmaṁ
vacaḥ patyur acetasaḥ
naivāgṛhṇanta sambhrāntāḥ
palāyana-parā nṛpa
6.11.2-3
viśīryamāṇāṁ pṛtanām
āsurīm asurarṣabhaḥ
kālānukūlais tridaśaiḥ
kālyamānām anāthavat
dṛṣṭvātapyata saṅkruddha
indra-śatrur amarṣitaḥ
tān nivāryaujasā rājan
nirbhartsyedam uvāca ha
6.11.4
kiṁ va uccaritair mātur
dhāvadbhiḥ pṛṣṭhato hataiḥ
na hi bhīta-vadhaḥ ślāghyo
na svargyaḥ śūra-māninām
6.11.5
yadi vaḥ pradhane śraddhā
sāraṁ vā kṣullakā hṛdi
agre tiṣṭhata mātraṁ me
na ced grāmya-sukhe spṛhā
6.11.6
evaṁ sura-gaṇān kruddho
bhīṣayan vapuṣā ripūn
vyanadat sumahā-prāṇo
yena lokā vicetasaḥ
6.11.7
tena deva-gaṇāḥ sarve
vṛtra-visphoṭanena vai
nipetur mūrcchitā bhūmau
yathaivāśaninā hatāḥ
6.11.8
mamarda padbhyāṁ sura-sainyam āturaṁ
nimīlitākṣaṁ raṇa-raṅga-durmadaḥ
gāṁ kampayann udyata-śūla ojasā
nālaṁ vanaṁ yūtha-patir yathonmadaḥ
6.11.9
vilokya taṁ vajra-dharo ’tyamarṣitaḥ
sva-śatrave ’bhidravate mahā-gadām
cikṣepa tām āpatatīṁ suduḥsahāṁ
jagrāha vāmena kareṇa līlayā
6.11.10
sa indra-śatruḥ kupito bhṛśaṁ tayā
mahendra-vāhaṁ gadayoru-vikramaḥ
jaghāna kumbha-sthala unnadan mṛdhe
tat karma sarve samapūjayan nṛpa
6.11.11
airāvato vṛtra-gadābhimṛṣṭo
vighūrṇito ’driḥ kuliśāhato yathā
apāsarad bhinna-mukhaḥ sahendro
muñcann asṛk sapta-dhanur bhṛśārtaḥ
6.11.12
na sanna-vāhāya viṣaṇṇa-cetase
prāyuṅkta bhūyaḥ sa gadāṁ mahātmā
indro ’mṛta-syandi-karābhimarśa-
vīta-vyatha-kṣata-vāho ’vatasthe
6.11.13
sa taṁ nṛpendrāhava-kāmyayā ripuṁ
vajrāyudhaṁ bhrātṛ-haṇaṁ vilokya
smaraṁś ca tat-karma nṛ-śaṁsam aṁhaḥ
śokena mohena hasañ jagāda
6.11.14
śrī-vṛtra uvāca
diṣṭyā bhavān me samavasthito ripur
yo brahma-hā guru-hā bhrātṛ-hā ca
diṣṭyānṛṇo ’dyāham asattama tvayā
mac-chūla-nirbhinna-dṛṣad-dhṛdācirāt
6.11.15
yo no ’grajasyātma-vido dvijāter
guror apāpasya ca dīkṣitasya
viśrabhya khaḍgena śirāṁsy avṛścat
paśor ivākaruṇaḥ svarga-kāmaḥ
6.11.16
śrī-hrī-dayā-kīrtibhir ujjhitaṁ tvāṁ
sva-karmaṇā puruṣādaiś ca garhyam
kṛcchreṇa mac-chūla-vibhinna-deham
aspṛṣṭa-vahniṁ samadanti gṛdhrāḥ
6.11.17
anye ’nu ye tveha nṛ-śaṁsam ajñā
yad udyatāstrāḥ praharanti mahyam
tair bhūta-nāthān sagaṇān niśāta-
triśūla-nirbhinna-galair yajāmi
6.11.18
atho hare me kuliśena vīra
hartā pramathyaiva śiro yadīha
tatrānṛṇo bhūta-baliṁ vidhāya
manasvināṁ pāda-rajaḥ prapatsye
6.11.19
sureśa kasmān na hinoṣi vajraṁ
puraḥ sthite vairiṇi mayy amogham
mā saṁśayiṣṭhā na gadeva vajraḥ
syān niṣphalaḥ kṛpaṇārtheva yācñā
6.11.20
nanv eṣa vajras tava śakra tejasā
harer dadhīces tapasā ca tejitaḥ
tenaiva śatruṁ jahi viṣṇu-yantrito
yato harir vijayaḥ śrīr guṇās tataḥ
6.11.21
ahaṁ samādhāya mano yathāha naḥ
saṅkarṣaṇas tac-caraṇāravinde
tvad-vajra-raṁho-lulita-grāmya-pāśo
gatiṁ muner yāmy apaviddha-lokaḥ
6.11.22
puṁsāṁ kilaikānta-dhiyāṁ svakānāṁ
yāḥ sampado divi bhūmau rasāyām
na rāti yad dveṣa udvega ādhir
madaḥ kalir vyasanaṁ samprayāsaḥ
6.11.23
trai-vargikāyāsa-vighātam asmat-
patir vidhatte puruṣasya śakra
tato ’numeyo bhagavat-prasādo
yo durlabho ’kiñcana-gocaro ’nyaiḥ
6.11.24
ahaṁ hare tava pādaika-mūla-
dāsānudāso bhavitāsmi bhūyaḥ
manaḥ smaretāsu-pater guṇāṁs te
gṛṇīta vāk karma karotu kāyaḥ
6.11.25
na nāka-pṛṣṭhaṁ na ca pārameṣṭhyaṁ
na sārva-bhaumaṁ na rasādhipatyam
na yoga-siddhīr apunar-bhavaṁ vā
samañjasa tvā virahayya kāṅkṣe
6.11.26
ajāta-pakṣā iva mātaraṁ khagāḥ
stanyaṁ yathā vatsatarāḥ kṣudh-ārtāḥ
priyaṁ priyeva vyuṣitaṁ viṣaṇṇā
mano ’ravindākṣa didṛkṣate tvām
6.11.27
mamottamaśloka-janeṣu sakhyaṁ
saṁsāra-cakre bhramataḥ sva-karmabhiḥ
tvan-māyayātmātmaja-dāra-geheṣv
āsakta-cittasya na nātha bhūyāt
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library