Śrīmad-Bhāgavatam
<< Canto 5, Los Impulsos Creadores >>
<< 8 - La personalidad de Mahārāja Bharata >>
<<VERSO 6 >>

tat-prasavotsarpaṇa-bhaya-khedāturā sva-gaṇena viyujyamānā kasyāñcid daryāṁ kṛṣṇa-sārasatī nipapātātha ca mamāra
tat-prasavotsarpaṇa-bhaya-khedāturā sva-gaṇena viyujyamānā kasyāñcid daryāṁ kṛṣṇa-sārasatī nipapātātha ca mamāra

PALABRA POR PALABRA



TRADUCCION

Después de abortar, separada de su manada, la cierva negra sentía un gran dolor. Ya en la otra orilla del río, se desplomó en una cueva y murió inmediatamente.

SIGNIFICADO

Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.



Dona al Bhaktivedanta Library