Śrīmad-Bhāgavatam
<< Canto 5, Los Impulsos Creadores >>
<< 8 - La personalidad de Mahārāja Bharata >>
<<VERSO 1 >>

śrī-śuka uvāca
ekadā tu mahā-nadyāṁ kṛtābhiṣeka-naiyamikāvaśyako brahmākṣaram abhigṛṇāno muhūrta-trayam udakānta upaviveśa
śrī-śuka uvāca
ekadā tu mahā-nadyāṁ kṛtābhiṣeka-naiyamikāvaśyako brahmākṣaram abhigṛṇāno muhūrta-trayam udakānta upaviveśa

PALABRA POR PALABRA



TRADUCCION

Śrī Śukadeva Gosvāmī continuó: Mi querido rey, un día, después de cumplir con sus deberes matutinos - evacuar, orinar y bañarse - , Mahārāja Bharata se sentó a orillas del río Gaṇḍakī durante unos minutos para recitar su mantra, que comenzaba con el oṁkāra.

SIGNIFICADO

Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.



Dona al Bhaktivedanta Library