Śrīmad-Bhāgavatam
<< Canto 5, Los Impulsos Creadores >>
<< 4 - Ṛṣabhadeva, la Suprema Personalidad de Dios >>
<<VERSO 19 >>

sa kadācid aṭamāno bhagavān ṛṣabho brahmāvarta-gato brahmarṣi-pravara-sabhāyāṁ prajānāṁ niśāmayantīnām ātmajān avahitātmanaḥ praśraya-praṇaya-bhara-suyantritān apy upaśikṣayann iti hovāca
sa kadācid aṭamāno bhagavān ṛṣabho brahmāvarta-gato brahmarṣi-pravara-sabhāyāṁ prajānāṁ niśāmayantīnām ātmajān avahitātmanaḥ praśraya-praṇaya-bhara-suyantritān apy upaśikṣayann iti hovāca
sa kadācid aṭamāno bhagavān ṛṣabho brahmāvarta-gato brahmarṣi-pravara-sabhāyāṁ prajānāṁ niśāmayantīnām ātmajān avahitātmanaḥ praśraya-praṇaya-bhara-suyantritān apy upaśikṣayann iti hovāca
sa kadācid aṭamāno bhagavān ṛṣabho brahmāvarta-gato brahmarṣi-pravara-sabhāyāṁ prajānāṁ niśāmayantīnām ātmajān avahitātmanaḥ praśraya-praṇaya-bhara-suyantritān apy upaśikṣayann iti hovāca

PALABRA POR PALABRA



TRADUCCION

En cierta ocasión, mientras recorría el mundo, el Señor Supremo, Ṛṣabhadeva, llegó a un lugar llamado Brahmāvarta. Allí se celebraba una gran conferencia de brāhmaṇas eruditos, y todos los hijos del rey escucharon atentamente las enseñanzas de aquellos brāhmaṇas. En aquella asamblea, Ṛṣabhadeva instruyó a Sus hijos de modo que también Sus súbditos pudieran escucharle, aunque Sus hijos ya eran devotos cualificados y de buen comportamiento. Con las siguientes palabras, les instruyó para que en el futuro pudieran ser perfectos gobernantes del mundo.

SIGNIFICADO

Las instrucciones que el Señor Ṛṣabhadeva dio a Sus hijos son muy valiosas para todo el que desee llevar una vida pacífica en este mundo de miserias. En el capítulo siguiente, el Señor Ṛṣabhadeva da a Sus hijos esas valiosas instrucciones.

Así terminan los significados de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda correspondientes al capítulo cuarto del Canto Quinto del Śrīmad-Bhāgavatam, titulado: «Características de Ṛṣabhadeva, la Suprema Personalidad de Dios».

Dona al Bhaktivedanta Library