Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 5 - Los Impulsos Creadores
<<
3 - Advenimiento de Ṛṣabhadeva en el vientre de Merudevī, esposa del Rey Nābhi
>>
Indice
Transliteración
Devanagari
Descripción
5*3*1
rī-śuka uvāca
nābhir apatya-kāmo ’prajayā merudevyā bhagavantaṁ yajña-puruṣam avahitātmāyajata
5*3*2
tasya ha vāva śraddhayā viśuddha-bhāvena yajataḥ pravargyeṣu pracaratsu dravya-deśa-kāla-mantrartvig-dakṣiṇā-vidhāna-yogopapattyā duradhigamo ’pi bhagavān bhāgavata-vātsalyatayā supratīka ātmānam aparājitaṁ nija-janābhipretārtha-vidhitsayā gṛhīta-hṛdayo hṛdayaṅgamaṁ mano-nayanānandanāvayavābhirāmam āviścakāra
5*3*3
atha ha tam āviṣkṛta-bhuja-yugala-dvayaṁ hiraṇmayaṁ puruṣa-viśeṣaṁ kapiśa-kauśeyāmbara-dharam urasi vilasac-chrīvatsa-lalāmaṁ daravara-vanaruha-vana-mālācchūry-amṛta-maṇi-gadādibhir upalakṣitaṁ sphuṭa-kiraṇa-pravara-mukuṭa-kuṇḍala-kaṭaka-kaṭi-sūtra-hāra-keyūra-nūpurādy-aṅga-bhūṣaṇa-vibhūṣitam ṛtvik-sadasya-gṛha-patayo ’dhanā ivottama-dhanam upalabhya sabahu-mānam arhaṇenāvanata-śīrṣāṇa upatasthuḥ
5*3*4-5
ṛtvija ūcuḥ
arhasi muhur arhattamārhaṇam asmākam anupathānāṁ namo nama ity etāvat sad-upaśikṣitaṁ ko ’rhati pumān prakṛti-guṇa-vyatikara-matir anīśa īśvarasya parasya prakṛti-puruṣayor arvāktanābhir nāma-rūpākṛtibhī rūpa-nirūpaṇam; sakala-jana-nikāya-vṛjina-nirasana-śivatama-pravara-guṇa-gaṇaika-deśa-kathanād ṛte
5*3*6
parijanānurāga-viracita-śabala-saṁśabda-salila-sita-kisalaya-tulasikā-dūrvāṅkurair api sambhṛtayā saparyayā kila parama parituṣyasi
5*3*7
athānayāpi na bhavata ijyayoru-bhāra-bharayā samucitam artham ihopalabhāmahe
5*3*8
ātmana evānusavanam añjasāvyatirekeṇa bobhūyamānāśeṣa-puruṣārtha-svarūpasya kintu nāthāśiṣa āśāsānānām etad abhisaṁrādhana-mātraṁ bhavitum arhati
5*3*9
tad yathā bāliśānāṁ svayam ātmanaḥ śreyaḥ param aviduṣāṁ parama-parama-puruṣa prakarṣa-karuṇayā sva-mahimānaṁ cāpavargākhyam upakalpayiṣyan svayaṁ nāpacita evetaravad ihopalakṣitaḥ
5*3*10
athāyam eva varo hy arhattama yarhi barhiṣi rājarṣer varadarṣabho bhavān nija-puruṣekṣaṇa-viṣaya āsīt
5*3*11
asaṅga-niśita-jñānānala-vidhūtāśeṣa-malānāṁ bhavat-svabhāvānām ātmārāmāṇāṁ munīnām anavarata-pariguṇita-guṇa-gaṇa parama-maṅgalāyana-guṇa-gaṇa-kathano ’si
5*3*12
atha kathañcit skhalana-kṣut-patana-jṛmbhaṇa-duravasthānādiṣu vivaśānāṁ naḥ smaraṇāya jvara-maraṇa-daśāyām api sakala-kaśmala-nirasanāni tava guṇa-kṛta-nāmadheyāni vacana-gocarāṇi bhavantu
5*3*13
kiñcāyaṁ rājarṣir apatya-kāmaḥ prajāṁ bhavādṛśīm āśāsāna īśvaram āśiṣāṁ svargāpavargayor api bhavantam upadhāvati prajāyām artha-pratyayo dhanadam ivādhanaḥ phalīkaraṇam
5*3*14
ko vā iha te ’parājito ’parājitayā māyayānavasita-padavyānāvṛta-matir viṣaya-viṣa-rayānāvṛta-prakṛtir anupāsita-mahac-caraṇaḥ
5*3*15
yad u ha vāva tava punar adabhra-kartar iha samāhūtas tatrārtha-dhiyāṁ mandānāṁ nas tad yad deva-helanaṁ deva-devārhasi sāmyena sarvān prativoḍhum aviduṣām
5*3*16
śrī-śuka uvāca
iti nigadenābhiṣṭūyamāno bhagavān animiṣarṣabho varṣa-dharābhivāditābhivandita-caraṇaḥ sadayam idam āha
5*3*17
śrī-bhagavān uvāca
aho batāham ṛṣayo bhavadbhir avitatha-gīrbhir varam asulabham abhiyācito yad amuṣyātmajo mayā sadṛśo bhūyād iti mamāham evābhirūpaḥ kaivalyād athāpi brahma-vādo na mṛṣā bhavitum arhati mamaiva hi mukhaṁ yad dvija-deva-kulam
5*3*18
tata āgnīdhrīye ’ṁśa-kalayāvatariṣyāmy ātma-tulyam anupalabhamānaḥ
5*3*19
śrī-śuka uvāca
iti niśāmayantyā merudevyāḥ patim abhidhāyāntardadhe bhagavān
5*3*20
barhiṣi tasminn eva viṣṇudatta bhagavān paramarṣibhiḥ prasādito nābheḥ priya-cikīrṣayā tad-avarodhāyane merudevyāṁ dharmān darśayitu-kāmo vāta-raśanānāṁ śramaṇānām ṛṣīṇām ūrdhva-manthināṁ śuklayā tanuvāvatatāra
5.3.1
śrī-śuka uvāca
nābhir apatya-kāmo ’prajayā merudevyā bhagavantaṁ yajña-puruṣam avahitātmāyajata
5.3.2
tasya ha vāva śraddhayā viśuddha-bhāvena yajataḥ pravargyeṣu pracaratsu dravya-deśa-kāla-mantrartvig-dakṣiṇā-vidhāna-yogopapattyā duradhigamo ’pi bhagavān bhāgavata-vātsalyatayā supratīka ātmānam aparājitaṁ nija-janābhipretārtha-vidhitsayā gṛhīta-hṛdayo hṛdayaṅgamaṁ mano-nayanānandanāvayavābhirāmam āviścakāra
5.3.3
atha ha tam āviṣkṛta-bhuja-yugala-dvayaṁ hiraṇmayaṁ puruṣa-viśeṣaṁ kapiśa-kauśeyāmbara-dharam urasi vilasac-chrīvatsa-lalāmaṁ daravara-vanaruha-vana-mālācchūry-amṛta-maṇi-gadādibhir upalakṣitaṁ sphuṭa-kiraṇa-pravara-mukuṭa-kuṇḍala-kaṭaka-kaṭi-sūtra-hāra-keyūra-nūpurādy-aṅga-bhūṣaṇa-vibhūṣitam ṛtvik-sadasya-gṛha-patayo ’dhanā ivottama-dhanam upalabhya sabahu-mānam arhaṇenāvanata-śīrṣāṇa upatasthuḥ
5.3.4-5
ṛtvija ūcuḥ
arhasi muhur arhattamārhaṇam asmākam anupathānāṁ namo nama ity etāvat sad-upaśikṣitaṁ ko ’rhati pumān prakṛti-guṇa-vyatikara-matir anīśa īśvarasya parasya prakṛti-puruṣayor arvāktanābhir nāma-rūpākṛtibhī rūpa-nirūpaṇam; sakala-jana-nikāya-vṛjina-nirasana-śivatama-pravara-guṇa-gaṇaika-deśa-kathanād ṛte
5.3.6
parijanānurāga-viracita-śabala-saṁśabda-salila-sita-kisalaya-tulasikā-dūrvāṅkurair api sambhṛtayā saparyayā kila parama parituṣyasi
5.3.7
athānayāpi na bhavata ijyayoru-bhāra-bharayā samucitam artham ihopalabhāmahe
5.3.8
ātmana evānusavanam añjasāvyatirekeṇa bobhūyamānāśeṣa-puruṣārtha-svarūpasya kintu nāthāśiṣa āśāsānānām etad abhisaṁrādhana-mātraṁ bhavitum arhati
5.3.9
tad yathā bāliśānāṁ svayam ātmanaḥ śreyaḥ param aviduṣāṁ parama-parama-puruṣa prakarṣa-karuṇayā sva-mahimānaṁ cāpavargākhyam upakalpayiṣyan svayaṁ nāpacita evetaravad ihopalakṣitaḥ
5.3.10
athāyam eva varo hy arhattama yarhi barhiṣi rājarṣer varadarṣabho bhavān nija-puruṣekṣaṇa-viṣaya āsīt
5.3.11
asaṅga-niśita-jñānānala-vidhūtāśeṣa-malānāṁ bhavat-svabhāvānām ātmārāmāṇāṁ munīnām anavarata-pariguṇita-guṇa-gaṇa parama-maṅgalāyana-guṇa-gaṇa-kathano ’si
5.3.12
atha kathañcit skhalana-kṣut-patana-jṛmbhaṇa-duravasthānādiṣu vivaśānāṁ naḥ smaraṇāya jvara-maraṇa-daśāyām api sakala-kaśmala-nirasanāni tava guṇa-kṛta-nāmadheyāni vacana-gocarāṇi bhavantu
5.3.13
kiñcāyaṁ rājarṣir apatya-kāmaḥ prajāṁ bhavādṛśīm āśāsāna īśvaram āśiṣāṁ svargāpavargayor api bhavantam upadhāvati prajāyām artha-pratyayo dhanadam ivādhanaḥ phalīkaraṇam
5.3.14
ko vā iha te ’parājito ’parājitayā māyayānavasita-padavyānāvṛta-matir viṣaya-viṣa-rayānāvṛta-prakṛtir anupāsita-mahac-caraṇaḥ
5.3.15
yad u ha vāva tava punar adabhra-kartar iha samāhūtas tatrārtha-dhiyāṁ mandānāṁ nas tad yad deva-helanaṁ deva-devārhasi sāmyena sarvān prativoḍhum aviduṣām
5.3.16
śrī-śuka uvāca
iti nigadenābhiṣṭūyamāno bhagavān animiṣarṣabho varṣa-dharābhivāditābhivandita-caraṇaḥ sadayam idam āha
5.3.17
śrī-bhagavān uvāca
aho batāham ṛṣayo bhavadbhir avitatha-gīrbhir varam asulabham abhiyācito yad amuṣyātmajo mayā sadṛśo bhūyād iti mamāham evābhirūpaḥ kaivalyād athāpi brahma-vādo na mṛṣā bhavitum arhati mamaiva hi mukhaṁ yad dvija-deva-kulam
5.3.18
tata āgnīdhrīye ’ṁśa-kalayāvatariṣyāmy ātma-tulyam anupalabhamānaḥ
5.3.19
śrī-śuka uvāca
iti niśāmayantyā merudevyāḥ patim abhidhāyāntardadhe bhagavān
5.3.20
barhiṣi tasminn eva viṣṇudatta bhagavān paramarṣibhiḥ prasādito nābheḥ priya-cikīrṣayā tad-avarodhāyane merudevyāṁ dharmān darśayitu-kāmo vāta-raśanānāṁ śramaṇānām ṛṣīṇām ūrdhva-manthināṁ śuklayā tanuvāvatatāra
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library