Śrīmad-Bhāgavatam
<< Canto 5, Los Impulsos Creadores >>
<< 20 - Estudio de la estructura del universo >>
<<VERSO 26 >>

eteṣāṁ varṣa-maryādā-girayo nadyaś ca sapta saptaiva īśāna uruśṛṅgo balabhadraḥ śatakesaraḥ sahasrasroto devapālo mahānasa iti anaghāyurdā ubhayaspṛṣṭir aparājitā pañcapadī sahasrasrutir nijadhṛtir iti

PALABRA POR PALABRA



TRADUCCION

También en esas regiones hay siete ríos y siete montañas que delimitan las fronteras. Las montañas son: Īśāna, Uruśṅga, Balabhadra, Śatakesara, Sahasrasrota, Devapāla y Mahānasa. Los ríos son: Anaghā, Ayurdā, Ubhayaspṛṣṭi, Aparājitā, Pañcapadī, Sahasrasruti y Nijadhṛti.

SIGNIFICADO

Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.



Dona al Bhaktivedanta Library