Śrīmad-Bhāgavatam
<< Canto 5, Los Impulsos Creadores >>
<< 20 - Estudio de la estructura del universo >>
<<VERSO 21 >>

āmo madhuruho meghapṛṣṭhaḥ sudhāmā bhrājiṣṭho lohitārṇo vanaspatir iti ghṛtapṛṣṭha-sutās teṣāṁ varṣa-girayaḥ sapta saptaiva nadyaś cābhikhyātāḥ śuklo vardhamāno bhojana upabarhiṇo nando nandanaḥ sarvatobhadra iti abhayā amṛtaughā āryakā tīrthavatī rūpavatī pavitravatī śukleti

PALABRA POR PALABRA



TRADUCCION

Los nombres de los hijos de Mahāraja Ghṛtapṛṣṭha son Āmaḥ, Madhuruha, Meghapṛṣṭha, Sudhāmā, Bhrājiṣṭha, Lohitārṇa y Vanaspati. En su isla hay siete montañas que marcan los límites de las siete regiones; también hay siete ríos. Los nombres de las montañas son: Śukla, Vardhamāna, Bhojana, Upabarhiṇa, Nanda, Nandana y Sarvatobhadra. Los ríos son los siguientes: Abhayā, Amṛtaughā, Aryakā, Tīrthavatī, Rūpavatī, Pavitravatī y Śukla.

SIGNIFICADO

Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.



Dona al Bhaktivedanta Library