Śrīmad-Bhāgavatam
<< Canto 5, Los Impulsos Creadores >>
<< 2 - Actividades de Mahārāja Āgnīdhra >>
<<VERSO 9 >>

śiṣyā ime bhagavataḥ paritaḥ paṭhanti
gāyanti sāma sarahasyam ajasram īśam
yuṣmac-chikhā-vilulitāḥ sumano ’bhivṛṣṭīḥ
sarve bhajanty ṛṣi-gaṇā iva veda-śākhāḥ
śiṣyā ime bhagavataḥ paritaḥ paṭhanti
gāyanti sāma sarahasyam ajasram īśam
yuṣmac-chikhā-vilulitāḥ sumano ’bhivṛṣṭīḥ
sarve bhajanty ṛṣi-gaṇā iva veda-śākhāḥ

PALABRA POR PALABRA



TRADUCCION

Al ver a los abejorros que seguían a Pūrvacitti, Mahārāja Āgnīdhra dijo: Mi querido señor, los abejorros que rodean tu cuerpo son como discípulos alrededor de tu adorable persona. Cantan sin cesar los mantras del Sāma Veda y los Upaniṣads, ofreciéndote oraciones. Tal como los grandes sabios recurren a las ramas de las Escrituras védicas, esos abejorros disfrutan de las lluvias de flores que se desprenden de tus cabellos.

SIGNIFICADO

Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.



Dona al Bhaktivedanta Library