Śrīmad-Bhāgavatam
<< Canto 5, Los Impulsos Creadores >>
<< 2 - Actividades de Mahārāja Āgnīdhra >>
<<VERSO 19 >>

tasyām u ha vā ātmajān sa rāja-vara āgnīdhro nābhi-kimpuruṣa-harivarṣelāvṛta-ramyaka-hiraṇmaya-kuru-bhadrāśva-ketumāla-saṁjñān nava putrān ajanayat
tasyām u ha vā ātmajān sa rāja-vara āgnīdhro nābhi-kimpuruṣa-harivarṣelāvṛta-ramyaka-hiraṇmaya-kuru-bhadrāśva-ketumāla-saṁjñān nava putrān ajanayat

PALABRA POR PALABRA



TRADUCCION

Mahārāja Āgnīdhra, el mejor de los reyes, engendró nueve hijos en el vientre de Pūrvacitti. Sus nombres fueron: Nābhi, Kiṁpuruṣa, Harivarṣa, Ilāvṛta, Ramyaka, Hiraṇmaya, Kuru, Bhadrāśva y Ketumāla.

SIGNIFICADO

Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.



Dona al Bhaktivedanta Library