|
Śrīmad-Bhāgavatam << Canto 5, Los Impulsos Creadores >> << 2 - Actividades de Mahārāja Āgnīdhra >> <<VERSO 19 >>
tasyām u ha vā ātmajān sa rāja-vara āgnīdhro nābhi-kimpuruṣa-harivarṣelāvṛta-ramyaka-hiraṇmaya-kuru-bhadrāśva-ketumāla-saṁjñān nava putrān ajanayat tasyām u ha vā ātmajān sa rāja-vara āgnīdhro nābhi-kimpuruṣa-harivarṣelāvṛta-ramyaka-hiraṇmaya-kuru-bhadrāśva-ketumāla-saṁjñān nava putrān ajanayat
PALABRA POR PALABRA
TRADUCCION
 | Mahārāja Āgnīdhra, el mejor de los reyes, engendró nueve hijos en el vientre de Pūrvacitti. Sus nombres fueron: Nābhi, Kiṁpuruṣa, Harivarṣa, Ilāvṛta, Ramyaka, Hiraṇmaya, Kuru, Bhadrāśva y Ketumāla.
|
SIGNIFICADO
 | Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.
|
|
| |