Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 5 - Los Impulsos Creadores
<<
15 - Las glorias de los descendientes del Rey Priyavrata
>>
Indice
Transliteración
Devanagari
Descripción
5.15.1
śrī-śuka uvāca
bharatasyātmajaḥ sumatir nāmābhihito yam u ha vāva kecit pākhaṇḍina ṛṣabha-padavīm anuvartamānaṁ cānāryā aveda-samāmnātāṁ devatāṁ sva-manīṣayā pāpīyasyā kalau kalpayiṣyanti
5.15.2
tasmād vṛddhasenāyāṁ devatājin-nāma putro ’bhavat
5.15.3
athāsuryāṁ tat-tanayo devadyumnas tato dhenumatyāṁ sutaḥ parameṣṭhī tasya suvarcalāyāṁ pratīha upajātaḥ
5.15.4
ya ātma-vidyām ākhyāya svayaṁ saṁśuddho mahā-puruṣam anusasmāra
5.15.5
pratīhāt suvarcalāyāṁ pratihartrādayas traya āsann ijyā-kovidāḥ sūnavaḥ pratihartuḥ stutyām aja-bhūmānāv ajaniṣātām
5.15.6
bhūmna ṛṣikulyāyām udgīthas tataḥ prastāvo devakulyāyāṁ prastāvān niyutsāyāṁ hṛdayaja āsīd vibhur vibho ratyāṁ ca pṛthuṣeṇas tasmān nakta ākūtyāṁ jajñe naktād druti-putro gayo rājarṣi-pravara udāra-śravā ajāyata sākṣād bhagavato viṣṇor jagad-rirakṣiṣayā gṛhīta-sattvasya kalātmavattvādi-lakṣaṇena mahā-puruṣatāṁ prāptaḥ
5.15.7
sa vai sva-dharmeṇa prajā-pālana-poṣaṇa-prīṇanopalālanānuśāsana-lakṣaṇenejyādinā ca bhagavati mahā-puruṣe parāvare brahmaṇi sarvātmanārpita-paramārtha-lakṣaṇena brahmavic-caraṇānusevayāpādita-bhagavad-bhakti-yogena cābhīkṣṇaśaḥ paribhāvitāti-śuddha-matir uparatānātmya ātmani svayam upalabhyamāna-brahmātmānubhavo ’pi nirabhimāna evāvanim ajūgupat
5.15.8
tasyemāṁ gāthāṁ pāṇḍaveya purāvida upagāyanti
5.15.9
gayaṁ nṛpaḥ kaḥ pratiyāti karmabhir
yajvābhimānī bahuvid dharma-goptā
samāgata-śrīḥ sadasas-patiḥ satāṁ
sat-sevako ’nyo bhagavat-kalām ṛte
5.15.10
yam abhyaṣiñcan parayā mudā satīḥ
satyāśiṣo dakṣa-kanyāḥ saridbhiḥ
yasya prajānāṁ duduhe dharāśiṣo
nirāśiṣo guṇa-vatsa-snutodhāḥ
5.15.11
chandāṁsy akāmasya ca yasya kāmān
dudūhur ājahrur atho baliṁ nṛpāḥ
pratyañcitā yudhi dharmeṇa viprā
yadāśiṣāṁ ṣaṣṭham aṁśaṁ paretya
5.15.12
yasyādhvare bhagavān adhvarātmā
maghoni mādyaty uru-soma-pīthe
śraddhā-viśuddhācala-bhakti-yoga-
samarpitejyā-phalam ājahāra
5.15.13
yat-prīṇanād barhiṣi deva-tiryaṅ-
manuṣya-vīrut-tṛṇam āviriñcāt
prīyeta sadyaḥ sa ha viśva-jīvaḥ
prītaḥ svayaṁ prītim agād gayasya
5.15.14
gayād gayantyāṁ citrarathaḥ sugatir avarodhana iti trayaḥ putrā babhūvuś citrarathād ūrṇāyāṁ samrāḍ ajaniṣṭa; tata utkalāyāṁ marīcir marīcer bindumatyāṁ bindum ānudapadyata tasmāt saraghāyāṁ madhur nāmābhavan madhoḥ sumanasi vīravratas tato bhojāyāṁ manthu-pramanthū jajñāte manthoḥ satyāyāṁ bhauvanas tato dūṣaṇāyāṁ tvaṣṭājaniṣṭa tvaṣṭur virocanāyāṁ virajo virajasya śatajit-pravaraṁ putra-śataṁ kanyā ca viṣūcyāṁ kila jātam
5.15.15
tatrāyaṁ ślokaḥ —
praiyavrataṁ vaṁśam imaṁ
virajaś caramodbhavaḥ
akarod aty-alaṁ kīrtyā
viṣṇuḥ sura-gaṇaṁ yathā
5.15.1
śrī-śuka uvāca
bharatasyātmajaḥ sumatir nāmābhihito yam u ha vāva kecit pākhaṇḍina ṛṣabha-padavīm anuvartamānaṁ cānāryā aveda-samāmnātāṁ devatāṁ sva-manīṣayā pāpīyasyā kalau kalpayiṣyanti
5.15.2
tasmād vṛddhasenāyāṁ devatājin-nāma putro ’bhavat
5.15.3
athāsuryāṁ tat-tanayo devadyumnas tato dhenumatyāṁ sutaḥ parameṣṭhī tasya suvarcalāyāṁ pratīha upajātaḥ
5.15.4
ya ātma-vidyām ākhyāya svayaṁ saṁśuddho mahā-puruṣam anusasmāra
5.15.5
pratīhāt suvarcalāyāṁ pratihartrādayas traya āsann ijyā-kovidāḥ sūnavaḥ pratihartuḥ stutyām aja-bhūmānāv ajaniṣātām
5.15.6
bhūmna ṛṣikulyāyām udgīthas tataḥ prastāvo devakulyāyāṁ prastāvān niyutsāyāṁ hṛdayaja āsīd vibhur vibho ratyāṁ ca pṛthuṣeṇas tasmān nakta ākūtyāṁ jajñe naktād druti-putro gayo rājarṣi-pravara udāra-śravā ajāyata sākṣād bhagavato viṣṇor jagad-rirakṣiṣayā gṛhīta-sattvasya kalātmavattvādi-lakṣaṇena mahā-puruṣatāṁ prāptaḥ
5.15.7
sa vai sva-dharmeṇa prajā-pālana-poṣaṇa-prīṇanopalālanānuśāsana-lakṣaṇenejyādinā ca bhagavati mahā-puruṣe parāvare brahmaṇi sarvātmanārpita-paramārtha-lakṣaṇena brahmavic-caraṇānusevayāpādita-bhagavad-bhakti-yogena cābhīkṣṇaśaḥ paribhāvitāti-śuddha-matir uparatānātmya ātmani svayam upalabhyamāna-brahmātmānubhavo ’pi nirabhimāna evāvanim ajūgupat
5.15.8
tasyemāṁ gāthāṁ pāṇḍaveya purāvida upagāyanti
5.15.9
gayaṁ nṛpaḥ kaḥ pratiyāti karmabhir
yajvābhimānī bahuvid dharma-goptā
samāgata-śrīḥ sadasas-patiḥ satāṁ
sat-sevako ’nyo bhagavat-kalām ṛte
5.15.10
yam abhyaṣiñcan parayā mudā satīḥ
satyāśiṣo dakṣa-kanyāḥ saridbhiḥ
yasya prajānāṁ duduhe dharāśiṣo
nirāśiṣo guṇa-vatsa-snutodhāḥ
5.15.11
chandāṁsy akāmasya ca yasya kāmān
dudūhur ājahrur atho baliṁ nṛpāḥ
pratyañcitā yudhi dharmeṇa viprā
yadāśiṣāṁ ṣaṣṭham aṁśaṁ paretya
5.15.12
yasyādhvare bhagavān adhvarātmā
maghoni mādyaty uru-soma-pīthe
śraddhā-viśuddhācala-bhakti-yoga-
samarpitejyā-phalam ājahāra
5.15.13
yat-prīṇanād barhiṣi deva-tiryaṅ-
manuṣya-vīrut-tṛṇam āviriñcāt
prīyeta sadyaḥ sa ha viśva-jīvaḥ
prītaḥ svayaṁ prītim agād gayasya
5.15.14-15
gayād gayantyāṁ citrarathaḥ sugatir avarodhana iti trayaḥ putrā babhūvuś citrarathād ūrṇāyāṁ samrāḍ ajaniṣṭa; tata utkalāyāṁ marīcir marīcer bindumatyāṁ bindum ānudapadyata tasmāt saraghāyāṁ madhur nāmābhavan madhoḥ sumanasi vīravratas tato bhojāyāṁ manthu-pramanthū jajñāte manthoḥ satyāyāṁ bhauvanas tato dūṣaṇāyāṁ tvaṣṭājaniṣṭa tvaṣṭur virocanāyāṁ virajo virajasya śatajit-pravaraṁ putra-śataṁ kanyā ca viṣūcyāṁ kila jātam
5.15.16
tatrāyaṁ ślokaḥ —
praiyavrataṁ vaṁśam imaṁ
virajaś caramodbhavaḥ
akarod aty-alaṁ kīrtyā
viṣṇuḥ sura-gaṇaṁ yathā
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library